________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............ मूलं [१९]/गाथा ||५८...|| ......... ................ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सत्राक
[१९]
न योगी अयोगी अयोगी चासौ भवस्थश्च अयोगिभवस्था, शैलेश्यवस्थामुपागत इत्यर्थः, तस्य केवलज्ञानमयोगिभव--- स्थकेवलज्ञानं ॥ अथ किं तत् सयोगिभवस्थकेवलज्ञानं, सयोगिभवस्थकेवलज्ञानं द्विविधं प्रज्ञप्त, तद्यथा-प्रथमसमयसयोगिभवस्थकेवलज्ञानम् अप्रथमसमयसयोगिभवस्थकेवलज्ञानं च, तत्रेह प्रथमसमयः केवलज्ञानोत्पत्तिसमयः, अप्रथमसमयः केवलोत्पत्तिसमयादूद्ध द्वितीयादिकः सर्वोऽपि समयो यावत्सयोगित्वचरमसमयः। अथवेति प्रकारान्तरे, एष एवार्थः समयविकल्पनेनान्यथा प्रतिपाद्यते इत्यर्थः, 'चरमसमयेत्यादि, तत्र चरमसमयः-सयोग्यवस्था|न्तिमसमयः, न चरमसमयः अचरमसमयः-सयोग्यवस्थाचरमसमयादाक्तनः सर्वोऽप्याकेवलप्राप्तेः । 'से च'मित्यादि निगमनं सुगम, अथ किं तद् अयोगिभवस्थकेवलज्ञान?, अयोगिभवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा-प्रथमसमयायोगिभवस्थकेवलज्ञानं अप्रथमसमयायोगिभवस्थकेवलज्ञानं च, अत्र प्रथमसमयोऽयोगित्वोत्पत्तिसमयो वेदितव्यः, शैलेश्य-18 वस्थाप्रतिपत्तिसमय इत्यर्थः, प्रथमसमयादन्यः सर्वोऽप्यप्रथमसमयो यावच्छैलेश्यवस्थाचरमसमयः । अथवेति प्रकान्तरे 'चरमसमयेत्यादि, इह चरमसमयः शैलेश्यवस्थान्तिमसमयः, चरमसमयादन्यः सर्वोऽप्यचरमसमयो यावच्छेलेश्यवस्थाप्रथमसमयः, 'सेत्तं अयोगिभवत्थकेवलनाणं' तदेतदयोगिभवस्थकेवलज्ञानम् ।
से किं तं सिद्धकेवलनाणं?, सिद्धकेवलनाणं दुविहं पण्णतं, तंजहा-अणंतरसिद्धकेवलनाणं च परंपरसिद्धकेवलनाणं च । (सू०२०)
दीप अनुक्रम
[८५]
REacinthiMational
For P
OW
~236~