________________
आगम
(४४)
प्रत
सूत्रांक
[१८]
दीप
अनुक्रम [८२-८४]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [१८] / गाथा ||१८||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः
॥ १०८॥
Jain Educator
मती
तत्र मनः पर्यायज्ञानमुद्धिप्राप्तानामप्रमत्तसंयतानामुत्पद्यमानं द्विधोत्पद्यते, तद्यथा - ऋजुमतिश्च विपुलमतिश्च तत्र ऋजुविपुलमननं मतिः, संवेदनमित्यर्थः, ऋज्यी- सामान्य ग्राहिणी मतिः ऋजुमतिः घटोऽनेन चिन्तित इत्यादिसामान्याकाराध्यवसायनिबन्धनभूता कतिपयपर्यायविशिष्टमनोद्रव्यपरिच्छित्तिरित्यर्थः उक्तं च भाष्यकृता - रिजु सामन्नं तम्मत्तमाहिणी रिजुमई मणोणाणं । पायं विसेसविमुहं घटमित्तं चिंतियं मुणइ ॥ १ ॥” चूर्णिकृदप्याह - "उज्जु णं विसेसविमुहं उबलहई, नाईव बहुविसेसविसिद्धं अत्थं उवलभइति भणियं होइ, घडोऽणेण चिंतिओत्ति जाणइति । चशब्दः स्वगतानेकद्रव्यक्षेत्रादिभेदसूचकः । तथा विपुला विशेषग्राहिणी मतिः विपुलमतिः, घटोऽनेन चिन्तितः, स च सौवर्णः पाडलिपुत्रकोऽद्यतनो महान् अपवरकस्थितः फलपिहित इत्याद्यध्यवसायहेतुभूता प्रभूतविशेषविशिष्टमनोद्रव्यपरिच्छित्तिरित्यर्थः, आह च भाष्यकृत् "विपुलं वत्थुविसेसणनाणं तग्गाहिणी मई विपुला । चिंतियमणुसरइ घडं पसंगओ पज्जबसएहिं ॥ १ ॥” चूर्विणकृदपि आह- "विपुला मई विपुलमई बहुविसेसग्राहिणी त्ति भणियं होइ, दिद्रुतो जहाऽणेण घडो चिंतिओ, तं च देसकालाइ अणेगपज्जाय विसेसविसिद्धं जाणइति । चशब्दः पूर्ववत् अस्यां
१ ऋजु सामान्यं तन्मात्रमाहिणी ऋजुमतिमनः पर्यायज्ञानं प्रायो विशेषविमुखं घटमात्रं चिन्तितं जानाति ॥ १ ॥ २ विशेषविमुखं उपलभते, नातीव बहुविशेषविशिष्टम उपलभते इति भणितं भवति, घटोऽनेन चिन्तित इति जानातीति । ३ विपुलं अस्तुविशेषज्ञानं तद्राहिणी मतिर्विपुला । चिन्तितमनुसरत पर्ट प्रातः पर्यायशतेन ॥ १ ॥ ४ विपुला मतिर्विपुलमतिः बहुविशेषमाहिणीत्युक्तं भवति दृष्टान्तो यथाऽनेन घटचिन्तितः, तं च देशकालाय ने कपर्याय विशेष वि शिषं जानातीति
For Parts Only
~ 227 ~
१५
२०
२२
1180611
Untary or