________________
आगम
(४४)
प्रत सूत्रांक
[१८]
दीप
अनुक्रम [८२-८४]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [१८] / गाथा ||१८|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
रतराए जाणइ पासइ, खेत्तओ णं उज्जुमई अ जहनेणं अंगुलस्स असंखेजयभागं उक्कोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए उवरिमहेट्टिले खुट्टगपयरे उहं जाव जोइसस्स उवरिमतले, तिरियं जाव अंतोमणुस्सखित्ते अड्डाइज्जेसु दीवसमुद्देसु पन्नरससु कम्मभूमिसु तीसाए अम्मभूमिसु छप्पन्नre अंतरदीवगेसु सन्निपंचेंदिआणं पजत्तयाणं मणोगए भावे जाणइ पास, तं चैव विउलमई अड्डाइजेहिमंगुलेहिं अन्भहितरं विउलतरं विसुद्धतरं वितिमि - रतरागं खेतं जाणइ पासइ, कालओ णं उज्जुमई जहन्नेणं पलिओवमस्स असंखिजइभागं उक्कोसेणवि पलिओवमस्स असंखिजइभागं अतीयमणागयं वा कालं जाणइ पासइ, तं चैव विलमई अमहियतरागं विउलतरागं विसुद्वतरागं वितिमिरतरागं जाणइ पास, भावओ णं उज्जुमई अनंते भावे जाणइ पासइ सव्वभावाणं अनंतभागं जाणइ पासइ, तं
विलमई अमहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासमणपज्जवनाणं पुण जणमणपरिचिंतिअत्थपागडणं । माणुसखित्तनिबद्धं गुणपञ्चइअं चरितवओ ( ५८ ) ॥ सेत्तं मणपजवनाणं ॥ ( सू० १८ )
For Pernal Use Only
~226~
मनःपर्यायस्य विषयः