________________
आगम
(४४)
प्रत
सूत्रांक
[१७]
दीप
अनुक्रम [८१]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [१७]/गाथा ||५७...|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः
1120011
माणुसोत्तरनगं स णंदिस्सरं तु विइएणं । एह तओ तइरणं कयचेदयवंदणो इहयं ॥ ४ ॥ पढमेण नंदणवणे विद्द - उप्पारण पंडगवणंमि । एद्द इहं तइएणं जो विजाचारणो होइ ॥ ५ ॥” तथा सर्व - विण्मूत्रादिकमौषधं यस्य स सर्वोषधः, किमुक्तं भवति ?-यस्य मूत्रं विद श्लेष्मा शरीरमलो वा रोगोपशमसमर्थो भवति स सर्वोषधः, आद्यशब्दादामर्षौषध्यादिलब्धिपरिग्रहः, तथा आमर्षौषध्यादीनामन्यतमामृद्धिमवध्यृद्धिं वा प्राप्तस्य मनःपर्यायज्ञानमुत्पद्यते, नानृद्धिप्राप्तस्य, अन्ये त्ववध्यृद्धिप्राप्तस्यैवेति नियममाचक्षते, तदयुक्तं, सिद्धप्राभृतादाववधिमन्तरेणापि मनःपर्यायज्ञानस्यानेकशोऽभिधानात् । अत्राह - मनुष्याणामुत्पद्यते इत्युक्ते सामर्थ्यादमनुष्याणां नोत्पद्यते इत्यनुमीयते ततः कथमुच्यते 'नो अमणुस्साणं उप्पजर' इत्यादि, निरर्थकत्वाद ?, उच्यते, इह त्रिधा विनेयाः, तद्यथा-उद्घटितज्ञा म ध्यमबुद्धयः प्रपञ्चितज्ञाश्च तत्र ये उद्घटितज्ञा मध्यमबुद्धयो वा ते यथोक्तं सामर्थ्यमवबुध्यन्ते, ये पुनरद्याप्यन्युत्पन्नत्वात् न यथोक्तसामर्थ्यावगमकुशलाः ते प्रपञ्चितमेवावगन्तुमीशते ततस्तेषामनुग्रहाय सामर्थ्यलभ्यस्यापि विपक्षनिषेधस्याभिधानं महीयांसो हि परमकरुणापरीतत्वादविशेषेण सर्वेषामनुग्रहाय प्रवर्त्तन्ते, ततो न कश्चिद्दोषः ।
तं च दुविहं उप्पज्जइ, तंजहा - उज्जुमई य विउलमई य, तं समासओ चउन्विहं पन्नत्तं, तंजहा - दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं उज्जुमई णं अनंते अनंतपएसिए खंधे जाणइ पास ते चैव विउलमई अन्भहियतराए विउलतराए विसुद्धतराए वितिमि
Ja Eucation intonation
For Parts Only
~225~
जंघा विद्या चारणाः
२०
॥१०७॥ २६