________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [१७]/गाथा ||५७...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
मनःपर्यव
प्रत
सू.१७
सत्राक
SEXSASUR
[१७]]
दीप अनुक्रम
अकम्मभूमिअगब्भवतिअमणुस्साणं नो अंतरदीवगगब्भवतिअमणुस्साणं, जइ कम्मभूमिअगब्भवतिअमणुस्साणं किं संखिजवासाउयकम्मभूमिअगब्भवभूतिअमणुस्साणं असंखिजवासाउअकम्मभूमिअगब्भवतिअमणुस्साणं?, गोअमा! संखेजवासाउअकम्मभूमिअगब्भवकंतिअमणुस्साणं नो असंखेजवासाउअकम्मभूमिअगब्भवकंतिअमणुस्साणं,जइ संखेजवासाउयकम्मभूमिअगब्भवतिअमणुस्साणं किं पजत्तगसंखेजवासाउअकम्मभूमिअगब्भवतिअमगुस्साणं अपजत्तगसंखेजवासाउअकम्मभूमिअगब्भवकंतिअमणुस्साणं ?, गोअमा! पज्जत्तगसं. खेजवासाउअकम्मभूमिअगब्भवतिअमणुस्साणं नो अपजत्तगसंखेजवासाउअकम्मभूमिअगब्भवतिअमणुस्साणं, जइ पजत्तगसंखिज्जवासाउअकम्मभूमिअगब्भवकंतिअमणुस्साणं किं सम्मदिटिपज्जत्तगसंखेजवासाउअकम्मभूमिअगब्भवकंतिअमणुस्साणं मिच्छदिट्रिपजत्तगसंखिजवासाउअकम्मभूमिअगब्भवकंतिअमणुस्साणं सम्ममिच्छदिटिपजत्तगसंखिवासाउअकम्मभूमिअगम्भवकंतिअमणुस्साणं?, गोअमा! सम्मदिट्ठिपजत्तगसंखिजवासाउअकम्मभूमिअग
[८१]
FO
~210~