________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [१६.../गाथा ||१७|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
गिरीया
मन सू. १७
ज्ञानं
नन्दीवत्तिः
प्रत सूत्रांक ||५७||
१५
दीप अनुक्रम [७९-८०]
श्रीमलय- ततः संशयापनोदार्थमाह-'पासंती'सादि, 'सर्वतः खलु सर्वत एव तेनावधिना ते नैरयिकादयः पश्यन्ति न
तु देशतः । अत्र पर आह-ननु पश्यन्ति सर्वतः खलि'सेतावदेवास्ताम् , अवधेरवाया भवन्तीत्येतत् न युक्तं, यतो
नियतावधित्वप्रतिपादनार्थमिदमुच्यते, तच्च नियतावधित्वं देवनारकाणां 'दोहं भवपञ्चइयं, तंजहा-देवाणं नेरइ॥९९॥
याणं चेति वचनसामर्थ्यात् सिद्धं, तीर्थकृतां तु पारभविकावधिसमन्वितागमस्यातिप्रसिद्धत्वादिति, अत्रोच्यते, दिइह यद्यपि 'दोण्हं भवपचइया मित्यादिवचनतो नैरयिकादीनां नियतायधित्वं लब्धं, तथापि सर्वकालं तेषां निय
तोऽवधिरिति न लभ्यते, ततः सर्वकालं नियतारधित्वख्यापनार्थमवधेरबाद्या भवन्तीत्युक्तम् । आह-यद्येवं तीर्थकृतामवधेः सर्वकालावस्थायित्वं विरुध्यते, न, छमस्थकालस्यैव तेषां विवक्षितत्वात् , शेषं प्राग्वत् । तदेतदवधिज्ञानम् ॥
से किं तं मणपज्जवनाणं?, मणपज्जवनाणे णं भंते! किं मणुस्साणं उप्पजइ अमणुस्साणं?, गोअमा ! मणुस्साणं नो अमणुस्साणं, जइ मणुस्साणं किं समुच्छिममणुस्साणं गब्भवतिअमणुस्साणं?, गोअमा!नो संमुच्छिममणुस्साणं उप्पजइ गब्भवतिअमणुस्साणं, जइ गम्भवकंतियमणुस्साणं किं कम्मभूमिअगब्भवतिअमणुस्साणं अकम्मभूमियगम्भवकंतिअमणुस्साणं अंतरदीवगगन्भवतिअमणुस्साणं?, गोअमा! कम्मभूमिअगब्भवकंतिअमणुस्साणं नो
JAMEaurat
अथ मन्:पर्यवज्ञान वर्णयते
~209~