________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [१७]/गाथा ||५७...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
मनापर्यव
ज्ञानं
प्रत
श्रीमलयगिरीया नन्दीवृत्तिः ॥१०॥
[१७]]
दीप अनुक्रम
ब्भवतिअमणुस्साणं नो मिच्छदिटिपजत्तगसंखिजवासाउयकम्मभूमिअगब्भवकंतिअमणुस्साणं मो सम्मामिच्छद्दिट्रिपजत्तगसंखेजवासाउअकम्मभूमिअगभवतिअमणुस्साणं, जइ समद्दिट्टिपजत्तगसंखिजवासाउअकम्मभूमिअगब्भवतिअमणुस्साणं किं संजयसम्मदिट्ठिपजतगसंखिजवासाउअकम्मभूमिअगब्भवतिअमणुस्साणं असंजयसम्मदिट्रिपजत्तगसंखिजवासाउअकम्मभूमिअगम्भवतिअमणुस्साणं संजयासंजयसम्मदिट्रिपज्जत्तगसंखिजवासाउअकम्मभूमियगब्भवतियमणुस्साणं ?, गोयमा! संजयसम्मदिट्रिपजत्तगसंखिजवासाउयकम्मभूमियगम्भवतिअमणुस्साणं नो असंजयसम्मदिट्रिपजत्तगसंखेजवासाउअकम्मभूमिअगब्भवतिअमणुस्साणं नो संजयासंजयसम्मदिट्ठिपजत्तगसंखिजवासाउयकम्मभूमिअगब्भवकैतिअमणुस्साणं, जइ संजयसम्मदिदिपज्जत्तगसंखिजवासाउयकम्मभूमिअगब्भवतिअमणुस्साणं किं पमत्तसंजयसम्मदिटिपजत्तगसंखेजवासाउयकम्मभूमिअगम्भवकंतिअमणुस्साणं अपमत्तसंजयसम्मद्दिट्रिपजत्तगसंखेजवासाउयकम्मभूमिअगमवक्कंतिअमणुस्साणं?, गोअमा!
[८१]
~211