________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [१६/गाथा ||५५...|| ........... ................ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
[१६]
स प्रथममुत्पद्यमानो ज्ञानरूप एवोत्पद्यते न दर्शनरूपः, ततः क्रमेणोपयोगप्रवृत्तानोपयोगानन्तरं दर्शनरूपोऽपीति
अवधेद्रव्या
14 दिविषयः प्रथमतो ज्ञानमुक्तं पश्चाद्दर्शनम् , अथवा इहाध्ययने सम्यग्ज्ञानं प्ररूपयितुमुपक्रान्त, यतोऽनुयोगप्रारम्भेऽवश्यं मा-1817.१६ लाय ज्ञानपञ्चकरूपो भावनन्दिवक्तव्य इति तत्प्ररूपणार्थमिदमध्ययनमारब्धं, ततः सम्यग्ज्ञानमिह प्रधानं न मि-161 ध्याज्ञानं, तस्य मांगल्यहेतुत्वायोगाद्, दर्शनं त्ववधिज्ञानविभङ्गसाधारणमिति तदप्रधान, प्रधानानुयायी च लौकिको लोकोत्तरश्च मार्गः, ततः प्रधानत्वात् प्रथमं ज्ञानमुक्तं पश्चाद्दर्शनमिति। तथा क्षेत्रतोऽवधिज्ञानी जघन्येनाकुलासक्वेयभागमुत्कर्षतोऽसङ्खयेयानि अलोके लोकप्रमाणानि चतुर्दशरज्वात्मकानि खण्डानि जानाति पश्यति । काल| तोऽवधिज्ञानी जघन्येनावलिकाया असङ्ख्येयभागमुत्कर्षतोऽसङ्ख्यया उत्सर्पिण्यवसर्पिणी:-असङ्खयेयावसर्पिण्युत्सर्पिणीप्रमाणमतीतमनागतं च कालं जानाति पश्यति । भावतोऽवधिज्ञानी जघन्येनानन्तान् भावान्-पर्यायान्
आधारद्न्यानन्तत्वात् , नतु प्रति द्रव्यं, प्रतिद्रव्यं सोयानामसङ्ख्येयानां वा पर्यायाणां दर्शनात्, उक्तं च-एंग दिवं पेच्छं खंधमणुं वा स पजवे तस्स । उक्कोसमसंखेज्जे संखिजे पेच्छए कोई ॥१॥' उत्कर्षतोऽप्यनन्तान् भावान्
जानाति पश्यति, केवलं जघन्यपदादुत्कृष्टपदमनन्तगुणम् , आह च चूर्णिकृत्-'जहन्नपयाओ उक्कोसपयमणतगुण& मिति' 'सबभावाणमणंतभागं जाणइ पासई'त्ति तानपि चोत्कृष्टपदवर्त्तिनो भावान् 'सर्वभावानां' सर्वपर्यायाणाम
दीप
अनुक्रम
[७७]
GI १ एकं द्रव्यं पश्यन् स्कन्धमणु दास पर्यभानू तस्य । उत्कृष्टतोऽसंख्येयान् संख्येयान् पश्यति कोऽपि ॥1॥१जपन्यपदादुरकृष्टपदमनन्तगुर्ण
~206~