________________
आगम
(४४)
प्रत
सूत्रांक [१६]
दीप
अनुक्रम
[७७]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [१६]/गाथा ||५५...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृचिः
॥ ९७ ॥
Education
क्कोसेणं असंखिज्जाई अलोगे लोगप्पमाणमित्ताई खंडाई जाणइ पासइ, कालओ णं ओहिनाणी जहन्नेणं आवलिआए असंखिज्जइभागं जाणइ पासइ उक्कोसेणं असंखिज्जाओ उस्सप्पि - णीओ अवसप्पिणीओ अईयमणागयं च कालं जाणइ पासइ, भावओ णं ओहिनाणी जहअते भावे जाणइ पासइ उक्कोसेणवि अनंते भावे जाणइ पासइ, सव्वभावाणमणंतभागं जाणइ पासइ ॥ (सू. १६)
तदवधिज्ञानं 'समासतः' संक्षेपेण 'चतुर्विधं चतुष्प्रकारं प्रज्ञप्तम्, तद्यथा - द्रव्यतः क्षेत्रतः कालतो भावतश्चेति, तत्र द्रव्यतो 'ण'मिति वाक्यालङ्कारे अवधिज्ञानी जघन्येनापि - भावप्रधानोऽयं निर्देशः सर्वजघन्यतयाऽपि अनन्तानि रूपिद्रव्याणि जानाति पश्यति, तानि च तैजसभाषाप्रायोग्यवर्गणापान्तरालवत्तनि द्रव्याणि उत्कर्षतः पुनः सर्वाणि रूपिद्रव्याणि बादरसूक्ष्माणि जानाति पश्यति, तत्र ज्ञानं विशेषग्रहणात्मकं दर्शनं सामान्यपरिच्छेदात्मकं, आह च चूर्णिणकृत् --जाणंइत्ति णाणं, तत्थ जं बिसेसग्गहणं तन्नाणं, सागारमित्यर्थः, पासइचि दंसणं, जं सामनग्गहणं तं दंसणमणागारमित्यर्थः, आह- आदौ दर्शनं ततो ज्ञानमिति च क्रमः, तत एनं क्रमं परित्यज्य किमर्थे प्रथमं जानातीत्युक्तम् ?, उच्यते, इह सर्वा लब्धयः साकारोपयोगोपयुक्तस्योत्पद्यन्ते, अबधिरपि लब्धिरुपवर्ण्यते, ततः १ जानावीति ज्ञानं तत्र द्विशेषणं तज्ज्ञानं साकारमित्यर्थः पश्यतीति दर्शय सामान्य होने अनाकारमित्यर्थः ।
For Parts Only
~205~
अवधेर्द्रव्यादिविषयः सू. १६
१५
२०
॥ ९७ ॥
२४
Pentory