________________
आगम
(४४)
प्रत
सूत्रांक
[१२]
गाथा:
||४८
५५||
दीप
अनुक्रम [६४-७३]
[भाग-३८] “नन्दी”– चूलिकासूत्र - १ ( मूलं + वृत्तिः)
मूलं [१२] / गाथा ||५५ || पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४४ ] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
एवं सर्वत्रापि भावनीयम्, क्रिया च गाथाचतुष्टये स्वयमेव योजनीया । तथा द्वयोरकुलावलिकयोः सोयौ भागौ पश्यति, अङ्गुलस्य सङ्ख्येयभागं पश्यन् आवलिकाया अपि संख्येयमेव भागं पश्यतीत्यर्थः । तथा 'अङ्गुलम्' अङ्गुलमात्रं क्षेत्रं पश्यन् 'आवलिकान्तः किञ्चिदूनामवलिकां पश्यति, आवलिकां चेत् कालतः पश्यति तर्हि क्षेत्रतोऽङ्गुल पृथक्त्वं- अलपृथक्त्वपरिमाणं क्षेत्रं पश्यति, उक्तं च-" "संखेजंगुलमागे आवलियाएव मुणइ तइभागं । अंगुलमिह पेच्छंतो आवलियंतो मुणइ कालं ॥ १ ॥ आवलियं मुणमाणो संपुत्रं खेत्तमंगुलपुहुत्त " मिति, पृथक्त्वं द्विप्रभृतिरा नविभ्य इति । तथा 'हस्ते' हस्तमात्रे क्षेत्रे ज्ञायमाने कालतो 'मुहूर्त्तान्तः पश्यति' अन्तर्मुहूर्त्तप्रमाणं कालं पश्यतीत्यर्थः, तथा कालतो 'दिवसान्तः किञ्चिदूनं दिवसं पश्यन् क्षेत्रतो 'गव्यूते' गव्यूतविषयो द्रष्टव्यः, तथा ' योजनं' योजनमात्रं क्षेत्रं पश्यन् कालतो दिवसपृथक्त्वं पश्यति, दिवसपृथक्त्वमानं कालं पश्यतीत्यर्थः, तथा 'पक्षान्तः' किञ्चिदूनं पक्षं | पश्यन् क्षेत्रतः पञ्चविंशतियोजनानि पश्यति । 'भरते' सकलभरतप्रमाणक्षेत्रावधी कालतोऽर्द्धमास उक्तः, भरतप्रमाणं क्षेत्रं पश्यन् कालतोऽतीतमनागतं चार्द्धमासं पश्यतीत्यर्थः एवं जम्बूद्वीपविषयेऽवधौ साधिको मासः कालतो विषयत्वेन बोद्धव्यः । तथा 'मनुष्यलोके ' मनुष्यलोकप्रमाणक्षेत्रविषयेऽवध 'वर्ष' संवत्सरमतीतमनागतं च पश्यति, तथा रुचकाख्ये रुचकाख्यबाद्यद्वीपप्रमाणक्षेत्रविषयेऽवधौ वर्षपृथक्त्वं पश्यति । तथा सङ्ख्यायत १ संख्यातामुळमागान् भवळिकाया अपि मुगति सतिभागान्। अलमिह पश्यन् आवलिकान्तर्मुगति कालम् ॥१॥ आवधिक जानन् संपूर्ण क्षेत्रमथकम् ॥
For Parts Only
~ 198~
मध्यमा
वविक्षेत्र - कालौ.
१०
११२