________________
༔ཎྞཟླ - ཟླ་རྩེ་
[६४-७३]
[भाग-३८] “नन्दी”– चूलिकासूत्र - १ ( मूलं + वृत्तिः)
मूलं [१२] / गाथा ||५५ || ..... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
॥ ९३ ॥
कलक्ष्मीमालिङ्गति, उक्तं च- 'परंमोहित्राणठिओ केवलमंतोमुदुत्तमेत्तेणं । एवं तावज्जघन्यमुत्कृष्टं चावधिक्षेत्रमुक्तं, सम्प्रति मध्यमं प्रतिपिपादयिपुरे तावत्क्षेत्रोपलम्भे एतावत्कालोपलम्भः एतावत्कालोपलम्मे चैतावत्क्षेत्रोपलम्भ इत्यस्यार्थस्य प्रकटनार्थ गाथाचतुथ्र्यमाह - अलमिह क्षेत्राधिकारात् प्रमाणामुलमभिगृह्यते, अन्येॐ त्वाहुः - अवध्यधिकारादुत्सेधाङ्गुलमिति, आवलिका असल्येयसमयात्मिका अङ्गुलं चावलिका चाङ्गुलावलिके तयोरनुलावलिकयोर्भागमसङ्ख्येयम सङ्ख्येयं पश्यत्यवधिज्ञानी, इदमुक्तं भवति क्षेत्रतोऽमुलासश्लेयभागमात्रं पश्यन् कालत आवलिकाया असतेयमेव भागमतीतमनागतं च पश्यति, उक्तं च- 'खेत्तमसंखेजंगुलभागं पासं तमेव कालेणं । आवलियाए भागं तीयमणायं च जाणा ॥ १ ॥' आवलिकायाश्वासयं भागं पश्यन् क्षेत्रतोऽङ्गुलायेयभागं पश्यति, एवं सर्वत्रापि क्षेत्रकालयोः परस्परं योजना कर्त्तव्या, क्षेत्रकालदर्शनं चोपचारेण द्रष्टव्यं, न साक्षात्, न खलु क्षेत्रं कालं वा साक्षादज्ञानी पश्यति, तयोरमूर्त्तत्वात्, रूपिद्रव्यविषयश्चावधिः, तत एतदुक्तं भवति-क्षेत्रे काले च यानि द्रव्याणि तेषां च द्रव्याणां ये पर्यायास्तान् पश्यतीति, उक्तं च- "तैत्थेव य जे दवा तेसिंचिय जे हवंति पजाया । इय खेत्ते कालंमि य जोएजा दवपजाए ॥ १ ॥"
श्रीमलयगिरीया नन्दीवृत्तिः
१] परमावानस्थितः (विदः केवलमा २ क्षेत्रमा पश्यन् तमेव कालेन आवलिकाया भागे अतीतमनागतं च जानाति ॥ १ ॥ ३ तत्रैव च यानि द्रव्याणि तेषामेव च ये भवन्ति पर्यायाः । एवं क्षेत्रे काले च योजयेत् द्रव्यपर्यायान् ॥१॥
For Parts Only
~ 197~
मध्यमा
वधिक्षेत्रकाली.
१५
२०
२१
॥ ९३ ॥
Yeterary