________________
आगम (४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [१२]/गाथा ||१५|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
जघन्याय
[१२]
गाथा:
SUCtOCOCCASIRLS
सावगाहे य । चउरंसं षण पयरं सेढी छटो सुयादेसो ॥१॥" ततश्चासौ श्रेणिः खावगाहनासंस्थापितसकलानलजी-121 वावलीरूपा अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा च भ्राम्यमाणा असंख्येयान् लोकमात्रान् क्षेत्र-18वधिक्षेत्रविभागानलोके व्याप्नोति, एतावत्क्षेत्रमवघेरुत्कृष्टमिति, उक्तं च-"निययावगाहणागणिजीवसरीरावली समन्तेणं । कालौ. भामिजइ ओहिनाणिदेहपजंतओ सा य ॥१॥ अइगंतूणमलोगे लोगागासप्पमाणमेत्ताई । ठाइ असंखेजाई इदमोहिक्खेत्तमुक्कोसं ॥ २॥” इदं च सामर्थ्यमात्रमुपवर्ण्यते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति तर्हि पश्यति, यावता तन्न विद्यते, अलोके रूपिद्रव्याणामसम्भवात् , रूपिद्रव्यविषयश्चावधिः, केवलमयं विशेषो-यावदद्यापि परिपूर्णमपि | लोकं पश्यति तावदिह स्कन्धानेव पश्यति, यदा पुनरलोके प्रसरमवधिरधिरोहति तदा यथा यथाऽभिवृद्धिमासाद
यति तथा २ लोके सूक्ष्मान् सूक्ष्मतरान् स्कन्धान पश्यति, यावदन्ते परमाणुमपि, उक्तं च-"सौमत्थमेत्तमुत्वं | दट्ठवं जद हवेजा पेच्छेजा । न उ तं तत्थस्थि जओ सो रूविनिबंधणो भणिओ ॥१॥ वहृतो पुण बाहि लोगत्थं चेव पासई दछ । सुहुमयरं २ परमोही जाब परमाणू ॥२॥" परमावधिकलितश्च नियमादन्तर्मुहूर्तमात्रेण केवलालो
||४८
५५||
.
दीप अनुक्रम [६४-७३]
१खावमाहनया च । चतुरस्र घनं प्रतरं बेणि षटः सूत्रादेशः ॥1॥२ निजागाहनामिजीवशरीरावली समन्तात् । बाम्बते अवधिशानिदेहपर्यन्ततः सा च IHIN|अतिगत्यालो के लोकाकाशप्रमाणमात्राणि । तिप्पति असंख्येयानि इदमयपि क्षेत्रमत्कृष्टम् ॥२॥सामध्येमात्रमुर्म दूध यदि भवेत् प्रेक्षेत । न तु का तत्तत्रास्ति यतः स रूपिनियन्वनो भणितः ॥ १॥ वर्धमानः पुनर्बहिः लोकस्वं चैव पश्यति द्रव्यम् । सूक्ष्मतर सूक्ष्मतरं परमावधियोवत्सरमाणुम् ॥ २॥
walRainrare.org
~196~