________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [१२]/गाथा ||५५|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
In
[१२]
जघन्यायवधिक्षेत्रकालो.
गाथा:
||४८
श्रीमलय-
1तया सबबहुअगणिजीवा" इति, 'निरंतरमिति' क्रियाविशेषणं यावत्परिमाणं क्षेत्रं भृतवन्तः, एतदुक्तं भवतिगिरीया निरन्तर्येण विशिष्टसूचीरचनया यावद् भृतवन्तः, भृतवन्त इति च भूतकालनिर्देशः अजितखामिकाल एव नन्दीवृत्तिः प्रायः सर्वबहवोऽनलजीवा अस्सामवसर्पिण्यां सम्भवन्ति स्मेति ख्यापनार्थ, इदं चानन्तरोदितं क्षेत्रमेकदिक्कमपि ॥९२॥
भवति तत आह-सर्वदिकं, अनेन सूचीभ्रमणप्रमितत्वं क्षेत्रस्य सूचयति, परमश्चासावयधिश्च परमावधिः, एतावदनन्तरोदितं सर्वबहनलजीवसूचीपरिक्षेपप्रमितं क्षेत्रमङ्गीकृत्य 'निर्दिष्टः' प्रतिपादितो गणधरादिभिः क्षेत्रनि|दिष्टः, एतावत् क्षेत्रं परमावधेर्भवतीत्यर्थः, किमुक्तं भवति ?-सर्यबहग्मिजीवा निरन्तरं यावत् क्षेत्रं सूचीभ्रमणेन सर्वदिकं भृतवन्तः एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमधिकृत्य निर्दिष्टो गणधरादिभिः, अयमिह सम्प्रदायः-सर्वबहग्निजीवाः प्रायोजितखामितीर्थकृतकाले प्राप्यन्ते, तदारम्भकमनुष्यवाहुल्यसम्भवात् , सूक्ष्माश्चोत्कृष्टपदवर्तिनः तत्रैव विवक्ष्यन्ते, ततश्च सर्वबहवोऽनलजीवा भवन्ति, तेषां खबुया पोढाऽवस्थानं परिकल्प्यते-एकैकक्षेत्रप्रदेशे एकैकजीवावगाहनया सर्वतश्चतुरस्रो घन इति प्रथम, स एव
घनो जीवैः स्वावगाहना दि]भिरिति द्वितीयम् , एवं प्रतरोऽपि द्विभेदः, श्रेणिरपि द्विधा, तत्राद्याः पञ्च प्रकारा द अनादेशाः, तेषु क्षेत्रस्याल्पीयस्तया प्राप्यमाणत्वात् , पष्ठस्तु प्रकारःसूत्रादेशः, उक्तं च-"एक कागासपएसजीवरयणाएँ
५५||
दीप अनुक्रम [६४-७३]
१ तदा सर्वबदमिजीचाः ॥ २ एकैकाकाशप्रदेशजीवरचनया
~195