________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [१२]/गाथा ||५५|| ......... ....................... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
[१२]
गाथा:
हारकस्येति विशेषणं पनकस्य, न च मत्स्यायामप्रतरसंहरणसमयौ पनकभवस्य सम्बन्धिनौ, किन्तु मत्स्यभवस्य, तत उत्पादसमयादारभ्य त्रिसमयाहारकस्येति द्रष्टव्यम् , नान्यथा। एतावत्प्रमाणे जघन्य क्षेत्रमवधेः, तेजसभाषाप्रायो
| कालो. ग्यवर्गणापान्तरालवर्त्तिद्रव्यमालम्बते 'तेयांमासादवाणमंतरा एत्थ लहइ पट्टवओ' इति वचनात् , तदपि चाल-४ म्च्यमानं द्रव्यं द्विधा-गुरुलघु अगुरुलघु च, तत्र तेजसप्रत्यासन्नं गुरुलघु भाषाप्रत्यासन्नं चागुरुलघु, तद्तांश्च पयोयान् चतुःसंख्यानेव वपर्णरसगन्धस्पर्शलक्षणान् पश्यति न शेषान् , यत आह-"दबाई अंगुलावलिसंखेजातीतभा-१५ गविसयाई । पेच्छद चउग्गुणाई जहन्नओ मुत्तिमताई ॥१॥" अत्र 'जघन्यत' इति जघन्यावधिज्ञानी । तदेवी जघन्यमवधेः क्षेत्रमभिधाय साम्प्रतमुत्कृष्टमभिधातुकाम आह-यतः ऊर्द्धमन्य एकोऽपि जीवो न कदाचनापि प्राप्यते ते सर्वबहवः सर्वववश्व ते अग्निजीवाश्च सूक्ष्मवादररूपाः सर्वबहग्निजीवाः, कदा सर्वबह्वग्मिजीवा इति चेद्, उच्यते, यदा सर्वासु कर्मभूमिषु नियाघातमग्निकायसमारम्भकाः सर्वबहवो मनुष्याः, ते च प्रायोजितखामितीर्थकरकाले प्राप्यन्ते, यदा चोत्कृष्टपदवर्सिनः सूक्ष्मानलजीवाः तदा सर्वबहग्निजीवाः, उक्तं च-"अवाघाए सवासु कम्मभूमिसु जया तयारंभा । सबबहवो मणुस्सा होंतिऽजियजिणिंदकालंमि ॥१॥ उकोसिया ये सुहुमा जया
||४८
५५||
दीप अनुक्रम [६४-७३]
| १ तेजोभाषाव्याणामन्त। अत्र पदयति प्रस्थापकः । २ द्रव्याणि अङ्गुलावलीलयातीतमागविषयाणि । प्रेक्षते चतुर्गुणानि जघन्यतो मूर्तिमन्ति ॥1॥ Kामव्यापाते सामु कर्मभूमिषु यदा तदारम्भकाः । सर्वबहवो मनुष्या भवन्ति अजितजिनेन काठे ॥१॥ उत्कृय सूधमा यदा
REaitannihiamarana
~194~