________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [१२]/गाथा ||१५|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
[१२]]
श्रीमलय- गिरीया नन्दीवृत्तिः ॥९१ ॥
गाथा:
||४८
२०
५५||
यात् समवसेयम् ॥ ६॥" आह-किमिति योजनसहस्रायामो मत्स्यः ? किंवा तस्य तृतीयसमये खदेहदेशे सूक्ष्मप- जघन्यायनकत्वेनोत्पादः १ किंवा त्रिसमयाहारकत्वं परिगृह्यते ?, उच्यते, इह योजनसहस्रायामो मत्स्यः, स किल त्रिभिः४
धिक्षेत्र
कालो. समयैरात्मानं संक्षिपति महतः प्रयत्नविशेषात् , महाप्रयत्नविशेषारूढश्चोत्पत्तिदेशेऽवगाहनामारभमाणोऽतीव सूक्ष्मामारभते ततो महामत्स्यस्य ग्रहणं, सूक्ष्मपनकश्चान्यजीवापेक्षया सूक्ष्मतमावगाहनो भवति, ततः सूक्ष्मपनकग्रहणं, तथा उत्पत्तिसमये द्वितीयसमये चातिसूक्ष्मो भवति चतुर्थादिषु च समयेष्वतिस्थूरः त्रिसमयाहारकस्तु योग्यः ततः त्रिसमयाहारकग्रहणं, उक्तं च-मच्छो महलकाओ संखेत्तो जो उ तीहिँ समएहिं । स किर पयत्तविसेसेण सहमोगाहणं कुणइ ॥१॥सण्यरा सहयरो सुहुमो पणओ जहन्नदेहो य । स बहुविसेसविसिट्ठो सहयरो सबदेहेसु ॥२॥ पढमबीएऽतिसण्हो जायइ थूलो चउत्थयाईसुं । तइयसमयंमि जोगो गहिओ तो तिसमयहारो
॥३॥" अन्ये तु व्याचक्षते-'त्रिसमयाहारकस्येति आयामप्रतरसंहरणे समयदयं तृतीयश्च समयः सूचीसहरणो-10 लोत्पत्तिदेशागमनविषयः, एवं त्रयः समया विग्रहगत्यभावाञ्चतेषु त्रिबपि समयेष्वाहारका, तत उत्पादसमय एक त्रि-1 समयाहारकः सूक्ष्मपनकजीवो जघन्यायगाहनश्च, ततः तच्छरीरमानं जघन्यमवधेः क्षेत्रं, तचायुक्त, यतखिसमया-1
& ॥११॥ मत्स्यो महाकायः संक्षिप्तो यस्तु निभिः समयः । स किल प्रयत्नवेशेषेण लक्षणामवगाहना करोति ॥१॥ लक्ष्यतरात लगतरः सूक्ष्मः पनको अधन्य देहश्च । स बहुमिशेषरिशिष्टः वक्ष्णतरः सर्वदेहेषु ॥ २॥ प्रथमद्वितीक्योरतिश्पक्षणो जायते स्थूलचतुर्थादिषु । तृतीयसमये योग्यो गृहीतततखिसमयाहारकः ॥ ३॥
२४
दीप अनुक्रम [६४-७३]
REaran
~193~