________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [१२]/गाथा ||१५|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
[१२
गाथा:
||४८५५||
श्रीमलय18 इति सक्येयः स च वर्षमात्रोऽपि भवति ततः तुशब्दो विशेषणार्थः, किं विशिनष्टि ?-सङ्ख्येयकालो वर्षस-1
मध्यमागिरीया |
दाहस्रात्परो वेदितव्यः, तस्मिन् सहयेये कालेऽवधिगोचरे सति क्षेत्रतः तस्यैवावधेर्गोचरतया द्वीपाश्च समुद्राश्च द्वीप-12 वधिक्षेत्रनन्दीवृत्तिः समुद्राः तेऽपि सङ्ख्यया भवन्ति, अपिशब्दात् महानेकोऽपि महत एकदेशोऽपि, किमुक्तं भवति ?-सद्धयेये कालेड-12
काला. यधिना परिच्छिद्यमाने क्षेत्रमप्यत्रत्यप्रज्ञापकापेक्षया सङ्ग्येयद्वीपसमुद्रपरिमाणं परिच्छेद्यं भवति, ततो यदि नामात्रय-161 ॥९४॥
स्यावधिरुत्पद्यते तर्हि जम्बूद्वीपादारभ्य सङ्ख्येया द्वीपसमुद्रास्तस्य परिच्छेद्याः, अथवा बाह्ये द्वीपे समुद्रे वा सङ्ख्येययो-18
जनविस्तृते कस्यापि तिरश्वः सङ्ख्येयकालविषयोऽवधिरुपद्यते तदा स यथोक्तक्षेत्रपरिमाणं तमेवैकं द्वीपं समुद्रं वाग सापश्यति, यदि पुनरसङ्ख्येययोजनविस्तृते खयम्भूरमणादिके द्वीपे समुद्रे वा सङ्ख्येयकालविषयोऽवधिः कस्याप्युत्प
द्यते तदानीं स प्रागुक्तपरिमाणं तस्स द्वीपस्थ समुद्रस्य वा एकदेशं पश्यति इहत्यमनुष्यवासायधिरिव कश्चित् , तथा|SI द्रकालेऽसङ्ख्येये पल्योपमादिलक्षणे अवधेर्विषये सति तस्यैव सङ्खयेयकालपरिच्छेदकस्यावधेः क्षेत्रतया परिच्छेद्या द्वी-1
पसमुद्राः 'भाज्या' विकल्पनीया भवन्ति, कस्यचिदसङ्ख्येयाः कस्यचित्सङ्खयेयाः कस्यचिदेकदेश इत्यर्थः, यदा इह मनुष्यहास्यासङ्खयेयकालविषयोऽवधिरुत्पद्यते तदानीमसङ्ख्येया द्वीपसमुद्रास्तस्य विषयः, यदा पुनर्बहिीपे समुद्रे वा वर्तमानस्य
कस्यचित् तिरश्चोऽसमयेयकालविषयोऽवधिरुत्पद्यते तर्हि तस्य सद्ध्येया द्वीपसमुद्राः, अथया यस्य मनुष्यस्य सङ्ख्येयकालविषयो वाह्यद्वीपसमुद्रालम्बनो बाह्यावधिरुत्पद्यते तस्य सङ्ख्येया द्वीपाः, यदा पुनः खयम्भूरमणे द्वीपे समुद्रे वा २५
दीप अनुक्रम [६४-७३]
balarary au
~199~