________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [१०]/गाथा ||४७...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
.........................
अनानुगामिकोडवधिः
प्रत
सूत्रांक
[१०]
HOSCOCALLOOK
चम्मविणद्धविच्छिन्नवलयरूवा य झलरिया ॥२॥ उद्धायओ मुइंगो हेवा रुंदो तहोवरि तणुओ। पुप्फसिहावलिरइया. चंगेरि पुष्फचंगेरी ॥३॥ जवनालउत्ति भन्नइ उम्भो सरकंचुओ कुमारीए" इति । तिर्यग्मनुष्याणां चावधिर्नानासंस्थानसंस्थितो यथा खयम्भूरमणोदधौ मत्स्याः, अपि च-तत्र मत्स्यानां वलयाकारं संस्थानं निषिद्धं, तिर्यग्मनुघ्यावधौ तु तदपि भवति, उक्तं च-"नांणागारो तिरियमणुएसु मच्छा सयंभुरमणोछ । तत्थ वलयं निसिद्धं तस्स पुण तयंपि होजाहि ॥१॥" तथा भवनपतिव्यन्तराणामू प्रभूतोऽवधिर्भवति, वैमानिकानामधः, ज्योतिष्कनारकाणां तिर्यग, विचित्रो नरतिरश्चाम् , आह च-भवणवइवंतराणं उर्ख बहुगो अहो य सेसाणं । नारगजोइसियाणं तिरियं ओरलिओ चित्तो॥१॥ तदेवमुक्तमानुगामिकमवधिज्ञानं, तथा चाह-'सेतं अणुगामियं ॥' सम्प्रत्यनानुगामिकं शिष्यः पृच्छन्नाह
से किं तं अणाणुगामि ओहिनाणं?, अणाणुगामि ओहिनाणं से जहानामए केइ पुरिसे एगं महंतं जोइटाणं काउं तस्सेव जोइट्राणस्स परिपेरंतेहिं २ परिघोलेमाणे २ तमेव जोइटाणं
चर्मावन विस्तीर्णवलयरूपा च सारी ॥२॥सनीयतो दोवस्ताविस्तीर्ण स्तधोपरि तनुका पुषशिसावलिरपिता बोरी पुषचोरी ॥३॥ यवनानक इति भाते कर्षः सरकाका कुमायो। + वादिनविशेष: + विस्तीर्ण + वलयाकारमपि + चोयतः + वैमानिकानां +भादारिको मरतिरक्षा + चित्रोऽवधिरित्यपः। १ नानाकारस्तियन्मनुष्येषु मत्स्याः सयम्भूरमण इन । तत्र बल निषिद्ध तस्य पुनस्वदपि भवेत् ॥1॥ भवनपति यन्त रामापूर्ण बहुकोऽष शेषाणां ।। नारकज्योतिष्काणां तिर्यक् औदारिकश्चित्रः॥१॥
दीप
अनुक्रम [६२]]
~188~