________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [१०]/गाथा ||४७...|| .......... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
गिरीया
उपरि च तनुका
नारकासुरादीनामवधिः
प्रत सूत्रांक
श्रीमलय- प्रसिद्धा, सौधर्मदेवादीनामच्युतदेवपर्यन्तानां मृदङ्गसंस्थानसंस्थितः, मृदङ्गो-वाद्यविशेषः, स चाधस्ताद्विस्तीर्ण नन्दीवृत्तिः
उपरि च तनुकः सुप्रतीतः, अवेयकदेवानां अथितपुष्पसशिखाकभृतच रीसंस्थानसंस्थितः, अनुत्तरोपपातिकदेवानां
कन्याचोलकापरपर्यायजवनालकसंस्थानसंस्थितः, उक्तं च-नेरइयाणं भंते ! ओही किंसंठाणसंठिए पण्णते ?, ॥८८॥ गोयमा ! तप्पागारसंठाणसंठिए पण्णते, असुरकुमाराणं पुच्छा, गोमा ! पल्लगसंठाणसंठिए पण्णत्ते, एवं जाव
थणियकुमाराणं, वाणमंतराणं पुच्छा, गोयमा! पडहसंठाणसंठिए पण्णत्ते, जोइसिआणं पुच्छा, गोअमा! झल्लरीसंठाणसंठिए पण्णत्ते, सोहम्मदेवाणं पुच्छा, गोजमा ! मुइंगसंठाणसंठिए पण्णत्ते, एवं जाव अचुयदेवाणं, गेवेजगदेवाणं पुच्छा, गोमा ! पुप्फचंगेरीसंठाणसंठिए पण्णते, अणुत्तरोववाइयदेवाणं पुच्छा, गोअमा! जवनालगसंठाणसंठिए पन्नचे"। तप्राकारादीनां च व्याख्यानमिदं भाष्यकृदाह-"तप्पेणं समागारो ओही नेओस चाययत्तंसो । उद्धाययो उ पल्लो उवरिं च स किंचि संखेत्तो ॥१॥ नचायओ समोऽविय पडहो हेटोवरि पईएसो ।
दीप
अनुक्रम [६२]]
CCCCCC
का॥८८॥
नरविकाशी भदन्त ! अवधिः किं संस्थानसंस्थितः प्रकप्तः, गौतम ! तपाकार संस्थानसंस्थितः प्राप्तः । असुरकुमाराजां पृच्छा, गौतम | पत्यकसंस्थानस्थितः प्रज्ञप्तः, एवं यावत्स्त नितकुमाराणां । ब्यन्तराणां पृच्छा, गौतम | पटइसंस्थान संस्थितः प्रज्ञप्तः । ज्योतिष्काणां पृच्छा, गौतम | मल्लरी संस्थानसंस्थितः प्राप्तः । | सौधर्मदेवानां पृच्छा, गौतम ! मृदा संस्थान संस्थितः प्रज्ञप्तः, एवं याबदच्युतदेवाना, प्रवेक्कदेवानों पृच्छा, गौतम 1 पुष्पररी संस्थान संस्थितः प्रज्ञतः । अनु-| तरोपपातिकदेवानां पृच्छा, गौतम! यवनालकमंस्थानसंस्थितः प्रज्ञाप्तः। २ तप्राकारेण समाकारोऽवभिनेपः सचायतध्यक्षः । स यतस्तु पत्य उपरि बस किश्चित् संक्षिप्तः॥१॥ मायावतः समोऽपि च पठहोऽधस्तन उपरि च प्रतीत एषः
For P
OW
~187~