________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
........... मूलं [१०/गाथा ||४७...|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[१०]
नारकासुपुढबीए हेडिल्ले चरिमंते, आणयपाणयआरणअचुयदेवा अहे पंचमाए धूमप्पभाए पुढवीए हेहिले चरिमन्ते,
रादीनामहेटिममज्झिमगेवेजगदेवा अहे जाव छट्ठीए तमाए पुढवीए हेहिले चरिमंते, उबरिमगेवेजगदेवा णं भंते 1131
वधि: केवइयं खेतं ओहिणा जाणंति पासंति ?, गोयमा। जहन्नेणं अंगुलस्स असंखेजइमार्ग, उक्कोसेणं अहे सत्तमाए पुढवीए हेढिल्ले चरिमंते, तिरियं जाव असंखेजदीक्समुद्दे, उहं जाव सगाई विमाणाई ओहिणा जाणंति पासंति । अणुत्तरोववाइया णं देवा णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति ?, गोयमा! संमिन्नं लोगनालिं जाणंति पासंति" । सम्प्रति नारकादीनामेवावधेः संस्थानं चिन्यते,-तत्र नारकाणामवधिः तप्राकारः, तप्रो नाम काष्ठस| मुदायविशेषो यो नदीप्रवाहेण प्लाव्यमानो दूरादानीयते, स चायतख्यत्रश्च भवति, तदाकारोऽवधि रकाणां, भव-18 निपतीनां सर्वेषामपि पल्लकसंस्थानसंस्थितः पलको नाम लाटदेशे धान्याधारविशेषः, स चोर्दायत उपरि च किञ्चि
संक्षिप्तः, व्यन्तराणां पटहसंस्थानसंस्थितः, पटहः-आतोद्यविशेषः, स च किश्चिदायतः, उपर्यधश्च समप्रमाणः, ज्योतिषकदेवानां झलरीसंस्थानसंस्थितः, झलरी-चौवनद्धविस्तीर्णवलयाकारा आतोयविशेषरूपा देशविशेष
दीप
अनुक्रम [६२]]
१पृभ्या अधस्तनधरमान्तः, आमतप्राणतारणाच्युतदेवा अधः पञ्चम्या धूमप्रभायाः पृथ्व्या अधस्तनश्वरमान्तः, अघलनमभ्यमवेयकदेवा यावत् षण्मास्तमःपृथ्व्या अधसमथरमान्तः, उपरितनौवेयकदेवा भदन्त | कियत् क्षेत्र अवधिना जानन्ति पश्यन्ति ! गौतम! अघन्येनालस्वासंख्येषभागं उत्कृप्टेन अधः सप्तम्या: पृष्या अधस्तनधरमान्तः, तियेग वापत, असंख्येयान दीपसमुद्रान्, ऊर्षे यावत् खकानि विमानानि अवधिना जानन्ति पश्यन्ति । अनुत्तरोपपालिका देवा भदन्त | किया, क्षेत्रमवधिना जानन्ति पश्यनि?, गौतम ! संमिन्ना लोकमालिका जानन्ति पश्यन्ति
~186~