________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [१०]/गाथा ||४७...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
.........................
नारकासुरादीनार वधिः
प्रत सूत्रांक
दीप
श्रीमलयगिरीया
कारनिमग्नजिनप्रवचनप्रदीपो जिनभद्रगणिक्षमाश्रमणः-"वेमाणियाणमंगुलभागमसंखं जहन्नओ होइ(ओही) नन्दीवृत्तिः
उवधाए परभविओ तब्भवजो होइ तो पच्छा ॥१॥" एवं सनत्कुमारादिदेवानामपि द्रष्टव्यम् , नवरमधोभागदर्शने
विशेषः ततः स प्रदर्श्यते-सनत्कुमारमाहेन्द्रदेवा अधस्तात् शर्करप्रभायाः सर्वान्तिममधस्तनं भागं यावत्पश्यन्ति, ॥८७॥
ब्रह्मलोकलान्तकदेवास्तृतीयपृथिव्याः, महाशुक्रसहस्रारकल्पदेवाश्चतुर्थपृथिव्याः, आनतप्राणतारणाच्युतदेवाः पञ्चमपृथिव्याः, अधस्तनमध्यमवेयकदेवाः षष्ठपृथिव्याः, उपरितनौवेयकदेवाः सप्तमपृथिव्याः, अनुत्तरोपपातिनः सम्पूर्णलोकनालिं चतुर्दशरज्वात्मिकामिति, उक्तं च प्रज्ञापनायां-"सोहेम्मगदेवा गं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति ?, गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जाव इमीसे रयणप्पभाए पुढवीए हेढिल्ले |चरमंते, तिरियं जाब असंखेजे दीवससुद्दे, उहं जाव सगाई विमाणाई ओहिणा जाणंति पासंति ।
एवं ईसाणगदेवावि, सणकुमारदेवा एवं चेव, नवरं अहे जाव दोच्चाए सकरप्पभाए पुढविए हिट्ठिले चरिमंते, ४ एवं माहिंददेवावि, बंभलोगलंतगदेवा तचाए पुढवीए हिहिले चरिमंते, महासुक्कसहस्सारदेवा चउत्थीए पंकप्पभाए
वैमानिकानामगुलभागोऽसंख्यो जघन्योऽवधिर्भवति । उपपाते पारभविकवद्भवजो भवति ततः पश्चात् ॥1॥२ सौधर्मदेवा भदन्त ! कियत् क्षेत्रमवधिमा जानन्ति पश्यन्ति !, गौतम! जघन्येनालण्यासंध्येयभाग उत्कृष्टेन यावदसा रसप्रभाया अधस्सनवरमाता, लियग्यावत् असंख्यातान् द्वीपसमुदान , ऊर्व यावन् खानि विमानानि भवधिना जानन्ति पश्यन्ति । एवमीशानदेवा भपि, सनत्कुमारदेवा एवमेव, नवरं अबो यानद्विवीयस्याः सरप्रभायाः पृथ्या अघस्तनवरमान्तः, एवं माहेन्दा देवा अपि, नहालोकलान्तकदेवास्तूतीयायाः पृथ्या अधस्तनधरमान्तः, महाशुकसहस्रार देवाधतुभ्योः परप्रभायाः
%25444565
अनुक्रम [६२]]
|२०
| ॥८७॥
~185