________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [१०]/गाथा ||४७...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
RECASS*
[१०]
दीप
कुमारा, वाणमंतरा जहा नागकुमारा" । इह पञ्चविंशतियोजनानि भवनपतयो व्यन्तरा वा जघन्यतस्ते पश्यन्ति | नारकासुयेषामायुईशवर्षसहस्रप्रमाणं, न शेषाः, आह च भाष्यकृत्-"पणवीसजोयणाई दसवाससहस्सिया ठिई जेसि"मिति ।
रादीनाम
वधिः ज्योतिष्काः पुनर्देवा जघन्यतोऽपि सङ्ख्येयान् द्वीपसमुद्रानवधिज्ञानतः पश्यन्ति, उत्कर्षतोऽपि सङ्ख्येयान् द्वीपसमुद्रान्, केवलमधिकतरान्, यदाह-"जोइसिया णं भंते ! केवइयं खित्तं ओहिणा जाणंति पासंति', गोयमा ! जहन्नेणऽवि संखेजे दीवसमुद्दे उक्कोसेणवि संखेजे दीवसमुद्दे" । सौधर्मकल्पवासिनो देवाः पुनरवधिज्ञानतो जघ-18 न्येनाकुलासङ्ख्येयभागमात्रं पश्यन्ति उत्कर्षतोऽधस्ताद्रलप्रभायाः पृथिव्याः सर्वान्तिममधस्तनं भाग यावत् , तिर्यक्षु | असङ्खयेयान् द्वीपसमुद्रान् , ऊर्दू तु खकल्पविमानस्तूपध्वजादिकं, एवमीशानदेवा अपि । अत्राह-नन्वङ्गुलासङ्ख्येयभागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्चावधिस्तिर्यग्मनुष्यवेव, न शेषेपु, यत आह भाप्यकृत्स्वकृतभाष्यटीकायाम् “उत्कृष्टो मनुष्येषेव, नान्येषु, मनुष्यतिर्यग्योनिष्वेव जघन्यो नान्येषु, शेषाणां मध्यम एवे"ति, तत्कथमिह सर्वजघन्य उक्तः?, उच्यते, सौधर्मादिदेवानां पारभविकोऽप्युपपातकालेऽवधिः सम्भवति, स च सर्वजघन्योऽपि कदाचिदवाप्यते, उपपातानन्तरं तु तद्भवजः, ततो न कश्चिदोषः, आह च दुष्पमान्ध
मारा, व्यन्तरा यथा नागकुमाराः । २ पञ्चविंशति योजनानि दश वर्भसहसा णि स्थितिषामिति । ज्योति का भदन्त ! कियत् क्षेत्रमवधिना जागन्नि बापश्यन्ति। गीतम! जयन्येनापि संख्येयान दीपसमुदान उत्को मारि संक्वेयान द्वीपसमूदान् ॥
अनुक्रम [६२]]
SAMSUSA
5645-
~184~