________________
आगम
(४४)
प्रत
सूत्रांक
[१०]
दीप
अनुक्रम
[६२]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [१०]/गाथा ||४७...|| ..... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलय
गिरीया
जाणंति पासंति, पंकप्पभापुढ विनेरइया णं पुच्छा, गोयमा ! जहन्नेणं दोन्नि गाउझ्याई उकोसेणं अहाइजाई गाउयाई जाणंति पासंति, धूमप्पभापुढविनेरइया णं पुच्छा, गोअमा ! जहन्त्रेणं दिवडुं गाउयं उक्कोसेणं दो गाऊआईं जाणंति नन्दीवृत्तिः ॐ पासंति, तमापुढविनेरड्या णं पुच्छा, गोजमा ! जहन्नेणं गाउयं उक्कोसेणं दिवङ्कं गाउयं जाणंति पासंति, अहे ॥ ८६ ॥ ॐ सत्तमपुढविनेरइया णं भंते! पुच्छा, गोयमा ! जहन्त्रेणं अद्धगाउयं उक्कोसेणं गाउयं जाणंति पासंति । असुरकुमाराः पुनरवधिज्ञानतो जघन्यतः क्षेत्रं पञ्चविंशतियोजनानि जानन्ति पश्यन्ति उत्कर्षतोऽसङ्ख्येयान् द्वीपसमुद्रान् नागकुमारादयः पुनः सर्वेऽपि स्तनितकुमारपर्यन्ता जघन्यतः पञ्चविंशतिं योजनानि जानन्ति पश्यन्ति उत्कर्षतः सङ्ख्धेयान् द्वीपसमुद्रान् एवं व्यन्तरा अपि तथा चोक्तम्- 'असुंर कुमारा णं भंते! ओहिणा केवइयं खेत्तं जाणंति पासंति ?, गोअमा ! जहन्त्रेणं पणवीसं जोयणाई उकोसेणं असलेलदीवस मुद्दे ओहिणा जाणंति पासंति, नागकुमारा पुच्छा, गोअमा ! जहन्त्रेणं पणवीसं जोयणाई उक्कोसेणं संखेच्चदीवस मुद्दे जाणंति पासंति, एवं जाव थणिय
Jan Eati
नारकासु
रादीनामवधिः.
~ 183~
१५
२०
१ जानन्ति पश्यन्ति । पद्मप्रभापृथ्वीने रविकाः पृच्छा, गौतम जघन्येन द्वे गव्यूते उरकृष्टेनावृतीयानि गव्यूतानि जानन्ति पश्यन्ति धूमप्रमापृथ्वीनैरविकाः पृच्छा, गौतम जघन्येन सार्धगम्यतं उत्कृष्टेन द्वे गम्यते जानन्ति पश्यन्ति । तमः प्रभा पृथ्वीनैरयिकाः पृच्छा, गौतम जपन्येन मध्यूतं उत्कृष्टेन सार्धगभ्यूतं जानन्ति पश्यन्ति । अधःसप्तमपृथ्वीनैरयिकाः भदन्त ! पृच्छा, गौतम ! जघन्येनार्धमन्यूतं उत्कृष्टेन गब्बूत जानन्ति पश्यन्ति । २ असुरकुमारा भदन्त । अवधिना ॥ ८६ ॥ कियत् क्षेत्रं जानन्ति पश्यन्ति १, गौतम जघन्येन पञ्चविंशति योजनानि उत्कृष्टतोऽसंख्येयान द्वीपसमुदान् अवधिमा आनन्ति पश्यन्ति नागकुमाराः पृच्छा, गौतम जघन्येन पचविशति योजनानि उत्कृष्टेन संख्येयान् द्वीपसमुदान् जानन्ति पश्यन्ति एवं यावत् स्वनित
For Pal Use Only
yor