________________
आगम
(४४)
प्रत
सूत्रांक
[१०]
दीप
अनुक्रम
[६२]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [१०]/गाथा ||४७...|| ..... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
पश्यन्तीति ?, उच्यते, इह तिर्यग्मनुष्या अनियतपरिमाणावधयः, तथाहि केचिदङ्गुलामयेय भाङ्गं केचिदङ्गुलं केचि द्वितास्तं यावत्केचित् सङ्ख्येयानि योजनानि केचिदसङ्घयेयानि, मनुष्यास्तु केचित् परिपूर्ण लोकं, केचिदलोकेऽपि लोकमात्राणि असंख्येयानि खण्डानि ये तु देवनारकास्ते प्रतिनियतावधिपरिमाणाः ततः तेषां प्रतिनियतं क्षेत्रपरिमाणमुच्यते तत्र रत्नप्रभानारका जघन्यतोऽर्द्धचतुर्थानि गव्यूतानि क्षेत्रमवधिज्ञानतः पश्यन्ति, उत्कर्षतश्चत्वारि गव्यूतानि १, शर्करप्रभानारका जघन्यतस्त्रीणि गव्यूतानि उत्कर्षतोऽर्द्धचतुर्थानि २, वालुकप्रभानारका जघन्यतोऽर्द्धतृतीयानि गव्यूतानि उत्कर्षतस्त्रीणि गव्यूतानि ३, पङ्कप्रभानारका जघन्यतो द्वे गव्यूते, उत्कर्षतोऽर्द्धतृतीयानि ४, धूमप्रभानारका जघन्यतोऽर्द्धाधिकं गव्यूतमुत्कर्षतो द्वे गव्यूते ५, तमः प्रभानारका जघन्येनैकं गब्यूतमुत्कर्षतः सार्द्धं गव्यूतं ६, तमतमःप्रभानारका जघन्यतोऽर्द्धगव्यूतमुत्कर्षतो गव्यूतं, तथा चोक्तं प्रज्ञापनायां - “रयर्णप्पभापुढविनेरइया णं भंते! केवइयं खेत्तं ओहिणा जाणंति पासंति ?, गोअमा ! जहन्त्रेणं अट्ठाई गाउयाई जाणंति पासंति उक्कोसेणं चत्तारि गाउआई जाणंति पासंति, सक्करप्पभापुढविनेरइया णं पुच्छा, गोयमा ! जहन्नेणं तिन्नि गाउयाई उकोसेणं अजुडाई गाउयाई जाणंति पासंति, वालुयप्पभापुढविनेरइया णं पुच्छा, गोअमा ! जहनेणं अहाइजाई गाउआई उक्कोसेणं तिन्नि गाउआई
१ रनमा पृथ्वी नैरयिका भदन्त ! कियत् क्षेत्रमवधिना जानन्ति पश्यन्ति, गौतम । जघन्येनाध्युष्टानि गव्यूतानि जानन्ति पश्यन्ति उत्कृष्टतारि गव्यूतानि जानन्ति पश्यन्ति । शर्करप्रभापृथ्वीनेरयिकाः पृच्छा, गौतम । जघन्येन त्रीणि गव्यूतानि उत्कृटेनाभ्युष्टाने गव्यूतानि जानन्ति पश्यन्ति । वालुकापृथ्वीने रचिकाः पृच्छा, गौतम । जघन्येनार्थतृतीयानि गब्यूतानि उत्कृष्टेन श्रीणि गव्यूतानि
For Pasta Use Only
~ 182~
नारकासुरादीनामवधिः.
५