________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [१०]/गाथा ||४७...|| ........... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक [१०]
१५
दीप अनुक्रम [६२]]
सवायप्पएसेसु सन्चेसु का विसुद्धिफडेगसु” इति, अत्र 'सवायप्पएसेसु' इत्यादिस्तृ(त्यत्र तृतीयार्थे सप्तमी, नारकासु
रादीनामगिरीया भवति च तृतीयार्थे सप्तमी, यदाह पाणिनिः खप्राकृतलक्षणे-'व्यत्ययोऽप्यासा'मित्यत्र सूत्रे, तृतीयाचे ससमी नन्दीवृत्तिः
विधिः 18 यथा-तिसु तेसु अलंकिया पुहयि' इति, अथवा स मन्ता इत्यत्र स इत्यवधिज्ञानी परामृश्यते, मन्ता इति ज्ञासा, ॥ ५॥ शेषं तथैव । अथ किमवधिज्ञानं केषामसुमतां भवतीति चेद्, उच्यते, देवनारकतीर्थकृतामवश्यं मध्यगतं तिरश्चा-18
मन्तगतं मनुष्याणां तु यथाक्षयोपशममुभयं, तथा चोक्तं प्रज्ञापनायां-"नेरैइयाणं भंते ! कि देसोही संबोही?,16 गोयमा ! नो देसोही सबोही, एवं जाव थणियकुमाराणं । पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोअमा! देसोही| न सचोही । मणुस्साणं पुच्छा, गोयमा ! देसोहीवि सबोहीवि । वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं"। वक्ष्यति च-"नेरइय देव तित्थंकरा य ओहिस्सऽवाहिरा होति । पासंति सबओ खलु सेसा देसेण पासंति ॥१॥"
देवनारकाणां च मध्यगतमवधिरूपं ज्ञानमाभवपर्ति, भवप्रत्ययत्वात्तस्य, तीर्थकृतां त्वाकेवलज्ञानं, केवलज्ञानोत्पत्तौ २. दातस्य व्यवच्छेदात्, ननु सङ्खयेयानि असंख्येयानि वा योजनानि पश्यन्तीत्युक्तं, तत्र के जीवाः कति योजनानि २१ | सर्वात्मप्रदेशे; सबै विशुद्धिस्पर्धकः । २ त्रिभिसीरतरकता पृथ्वी। रयिकाणां भदन्त ! कि देशावधिः सपर्यावधिः, गौतम 1 न देशावधिः सोषित
एवं वायत्तनितकुमाराणा । पहेन्द्रियतिवयोनिजानां पृच्छा, गोतम | देशावधिः न सावधिः, मनुष्याणां प्रच्छा, गौतमी देशावधिरपि सविधिरपि । दयन्तरज्योतिकवैमानिकानां यथा नरविकाणां । ४ सर्वोऽवधिर्भवति सावधिर्भमति । ५ नैरयिका देवास्तीर्थकराच अवधेरवाया भवन्ति । पश्यन्ति सर्वतः
बल शेषा देशेन पश्यन्ति ॥१॥
awrmanasurary.orm
~181~