________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [११]/गाथा ||४७...|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
[११]
| १५
दीप अनुक्रम [६३]
श्रीमलय- पासइ, अन्नत्य गए न पासइ, एवामेव अणाणुगामिअं ओहिनाणं जत्थेव समुप्पजइ तत्थेव
अनानुगागिरीया
संखेजाणि असंखेजाणि वा संघद्धाणि वा असंबद्धाणि वा जोअणाई जाणइ पासइ, अन्नस्थ मिको नन्दीवृत्तिः
वधिः गए ण पासइ, से तं अणाणुगामिअं ओहिनाणं (सू०११) ॥८९॥
सू.११ अथ किं तदनानुगामिकमवधिज्ञानं ?, सरिराह-अनानुगामिकमवधिज्ञानं स-विवक्षितो यथानामकः कश्चित्पुरुषः | पूर्णः सुखदुःखानामिति पुरुषः पुरि शयनाद्वा पुरुषः, एकं महज्योतिःस्थान-अग्निस्थानं कुर्यात् , कस्मिंश्चित्स्थानेऽने
कज्वालाशतसङ्कलमग्निं प्रदीपं वा स्थूलवर्त्तिज्वालानुरूपमुत्पादयेदित्यर्थः, ततस्तत्कृत्वा तस्यैव ज्योतिःस्थानस्य परिपर्यदन्तेषु २' परितः सर्वासु दिनु पर्यन्तेषु 'परिघूर्णन् २' परिभ्रमन् २ इत्यर्थः, तदेव ज्योतिःस्थान' ज्योतिःस्थानप्रकाशित
क्षेत्रं पश्यति, अन्यत्र गतो न पश्यति, एष दृष्टान्तः, उपनयमाह-एवमेव' अनेनैव प्रकारेणानानुगामिकमवधिज्ञानं यत्रेव क्षेत्र व्यवस्थितस्य सतः समुत्पद्यते तत्रैव व्यवस्थितः सन् सङ्गधेयानि असोयानि वा योजनानि खावगाढक्षेत्रणा सह सम्बद्धानि असम्बद्धानि वा, अवधिर्हि कोऽपि जायमानः स्वावगाढदेशादारभ्य निरन्तरं प्रकाशयति कोऽपि पुनरपान्तरालेऽन्तरं कृत्वा परतः प्रकाशयति तत उच्यते-सम्बद्धान्यसम्बद्धानि येति, 'जानाति' विशेषाकारेण ॥८९॥ परिच्छिनत्ति 'पश्यति' सामान्याकारणावबुध्यते, 'अन्यत्र' देशान्तरे गतो नैव पश्यति, अवधिज्ञानावरणक्षयोपशमस्य। तत्क्षेत्रसापेक्षत्वात् । तदेवमुक्तमनानुगामिकं, सम्प्रति वर्द्धमानकमनयबुध्यमानः शिष्यः प्रश्नं करोति
~189~