________________
आगम
(४४)
प्रत
सूत्रांक
[C]
दीप
अनुक्रम
[६०]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [८]/गाथा ||४७...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
॥ ७७ ॥
श्रीमलय- अनुदीर्णानाम् उदयावलिकामप्राप्तानामुपशमेन विपाकोदयविष्कम्भणलक्षणेनावधिज्ञानमुत्पद्यते तेन कारणेन क्षायोगिरीया पशमिकमित्युच्यते, क्षयोपशमश्च देशघातिरसस्पर्द्धकानामुदये सति भवति न सर्वघातिरसस्पर्द्धकानाम्, अथ किनन्दीवृत्तिः 2 मिदं देशघातीनि सर्वघातीनि वा रसस्पर्द्धकानीति ?, उच्यते, इह कर्म्मणां प्रत्येकमनन्तानन्तानि रसस्पर्द्धकानि भवन्ति, रसस्पर्द्धकवरूपं च कर्म्मप्रकृतिटीकायां सप्रपञ्चमुपदर्शितमिति न भूयो दर्श्यते, तत्र केवलज्ञानावरणीयादिरूपाणां सर्वघातिनीनां प्रकृतीनां सर्वाण्यपि रसस्पर्द्धकानि सर्वघातीनि, देशघातिनीनां पुनः कानिचित् सर्वघातीनि कानिचिदेशघातीनि तत्र यानि चतुःस्थानकानि त्रिस्थानकानि वा रसस्पर्द्धकानि तानि नियमतः सर्वधातीनि, द्विस्थानकानि पुनः कानिचिद्देशघातीनि कानिचित्सर्वघातीनि, एकस्थानकानि तु सर्वाण्यपि देशघातीन्येव, उक्तं च- "चउतिद्वाणरसाणि य सबधाईणि होति फट्टाणि । दुट्टाणियाणि मीसाणि देसाईणि सेसाणि ॥ १ ॥ " अथ किमिदं रसस्य चतुःस्थानक त्रिस्थानकत्वादि १, उच्यते, इह शुभप्रकृतीनां रसः क्षीरखण्डादिरसोपमः अशुभप्रकृतीनां तु निम्बयोपातक्यादिरसोपमः, उक्तं च- 'पोसाडइनिंबुवमो असुभाण सुभाष खीरखंडुवमो' क्षीरादिरसश्च स्वाभाविक एकस्थानकः, द्वयोस्तु कर्षयोरावर्त्तने कृते सति योऽवशिष्यते एकः कर्षकः स द्विस्थानकः, त्रयाणां कर्षा
१ चतुखिस्थानरसानि च सर्वपातीनि भवन्ति स्पर्धेकानि द्विस्थानकानि मिश्राणि देशघातीनि शेषाणि ॥ १ ॥ २घोषात की निम्बोपगमानां शुभानां क्षीरखण्डोपनः ।
Education International
For Parts Only
~ 165~
क्षयोपशमप्रक्रिया.
१५
२०
॥ ७७ ॥!
२६
qanary org