________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
..................... मूलं [9]/गाथा ||४७...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
गिरीया
प्रत
सत्राक
[५]
श्रीमलय- से किं तं नोइंदिअपच्चक्खं?, नोइंदियपच्चक्खं तिविहं पपणतं, तंजहा-ओहिनाणपञ्चक्खं मणप-18| नोइन्द्रिय
जवणाणपञ्चक्खं केवलनाणपञ्चक्खं (सू०५) से किं तं ओहिनाणपच्चक्खं ?, ओहिनाणपञ्चक्खं प्रत्यक्षभेदाः नन्दीत्तिः दुविहं पण्णत्तं, तंजहा-भवपञ्चइअंच खओवसमिअंच (सू०६) से किं तं भवपच्चइअं?, २ दुण्हं,
अवधिमेदी ॥७६ ॥
तंजहा-देवाण य नेरइआण य । (सू०७) से किं तं खओवसमिअं?, खओवसमिअं दुण्हं, तंजहा- क्षायो भेदी मणूसाण य पंचेंदिअतिरिक्खजोणिआण य,-को हेऊ खाओवसमियं ?, खओवसमियं तयावर
सू.५-८ णिजाणं कम्माणं उदिण्णाणं खएणं अणुदिण्णाणं उसमेणं ओहिनाणं समुपजइ (सू०८) | अथ किं तन्नोइन्द्रियप्रत्यक्षं ?, नोइन्द्रियप्रत्यक्षं त्रिविधं प्रज्ञप्तं, तद्यथा-अवधिज्ञानप्रत्यक्षमित्यादि ॥ अथ किं तदव-18/२० दधिज्ञानप्रत्यक्षं ?, २ द्विविधं प्रज्ञप्तं, तद्यथा-भवप्रत्ययं च क्षायोपशमिकं च, तत्र भवन्ति कर्मवशवर्तिनः प्राणिनो|ऽस्मिन्निति भवो-नारकादिजन्म ''नानी'ति अधिकरणे धप्रत्ययः, भव एव प्रत्ययः कारणं यस्य तद्भवप्रत्ययं, प्रत्य-IK यशब्दश्वेह कारणपोयः, वर्तते च प्रत्ययशब्दः कारणत्वे, यत उक्तम्-'प्रत्ययः शपथे ज्ञाने, हेतुविश्वासनिश्चये ॥ ७ ॥ चशब्दः खगतदेवनारकाश्रितभेदद्वयसूचकः, तौ च द्वौ भेदी अनन्तरमेव वक्ष्यति । तथा क्षयश्चोपशमश्च क्षयोपशमी ताभ्यां निर्वृत्तं क्षायोपशमिकं, चशब्दः खगतानेकभेदसूचकः, तत्र यद्येषां भवति तत्तेषामुपदर्शयति-'दोण्ह'मित्यादि,
अनुक्रम [५७]
COCCASSES
~163~