________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............................. मूलं [३]/गाथा ||४७...|| .......... ............... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
न्द्रियख
द्रव्यभावेरूपम्.
प्रत सुत्रांक
[३]
श्रीमलय-पद इत्यादिजातिभेदान्नानाविधा, आभ्यन्तरा तु निवृत्तिः सर्वेषामपि जन्तूनां समाना, तामेघाधिकृत्यामूनि सू- गिरीया |
त्राणि प्रावर्तिष्यन्त "सोईदिए णं भंते ! किंसंठाणसंठिए पन्नत्ते ?, गोमा ! कलंबुयासठाणसंठिए पन्नत्ते, चक्खिदि
एणं भंते ! किंसंठाणसंठिए पण्णत्ते ?, गोअमा! मसूरचंदसंठाणसंठिए पण्णत्ते, पाणिदिए णं भन्ते ! किंसंठाण॥७५॥
|| संठिए पण्णते ?, गोयमा! अइमुत्तगसंठाणसंठिए पण्णत्ते, जिभिदिए णं भंते ! किंसंठाणसंठिए पण्णते?, गोअमा! दिखुरप्पसंठाणसंठिए पण्णत्ते, फासिदिए णं भंते ! किंसंठाणसंठिए पण्णत्ते ? गोअमा! नाणासंठाणसंठिए पण्णत्ते"
इह स्पर्शनेन्द्रियनिवृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तत्त्वार्थमूलटीकायां तथाभिधानात् , उपकरणं खजस्थानीयाया बाह्यनिवृत्तेर्या खड्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिका अभ्यन्तरा निर्वृत्तिः तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात्, कथशिद्भेदश्च सत्यामपि तस्यामान्तरनिवृत्ती द्रव्यादिनोपकरणस्य विघातसम्भवात् , तथाहि-सत्यामपि कदम्पपुष्पाद्याकृतिरूपायामान्तरनिर्वृत्तावतिकठोरतरघनगर्जितादिना शक्त्युपधाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधा
१धोरेन्द्रिय भदन्त । किसंस्थानस्थितं प्रशतं !, गीतम! कलम्बुका (कदम्बक) संस्थानसस्थितं प्रज्ञात, चक्षुरिन्दिर्य भदन्त । किंसंस्थानसखितं प्रज्ञा का गीतम ! मसूरचन्दसस्थान संस्थितं प्रज्ञाप्त, प्राणेन्द्रिय मदन्त ! किसंस्थानसस्थित प्राप्त है, गौतम ! अतिमुक्तकसंस्थानसंस्थितं प्रक्षत, जिलेन्द्रिय भदन्त किसस्थादिनसिलतं प्रशतं !, गौतन वरपसंस्थान संस्थित्तं प्रशतं ?, स्पर्शनेन्द्रियं भदन्त ! किं संस्थानस्थितं प्रशतं!, गौतम! नानासंस्थानसस्थित प्राप्त ॥
5455200-%%
दीप
अनुक्रम [५५]
PI|| ७५।।
२६
SanEnaKA
~161~