________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................ मूलं [२]/गाथा ||४७...|| ..........
............... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सत्राक
CCCCCASESCAMER
नापि सूत्रे क्वचिदपि प्रत्यक्षमिति व्यवहृतं, ततो न तत्र कश्चिद्विवादः ॥ तदेवं प्रत्यक्षं परोक्षं चेति भेदद्वयोपन्यासे |
इन्द्रियनोकृते सति शिष्योऽनवबुध्यमानः प्रश्नं विधत्ते
इन्द्रियप्र
त्यक्षम्. से किं तं पच्चक्खं ?, पञ्चक्खं दुविहं पण्णतं, तंजहा इंदियपच्चक्खं नोइंदियपच्चक्खं च । (सू०३) मू.३ I सेशब्दो मागधदेशीयप्रसिद्धो निपातोऽथशब्दार्थे वर्तते, अथशब्दार्थन्दि]श्च प्रक्रियाद्यर्थाभिधायी, यत उक्तंहै। अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषि"ति, इह चोपन्यासार्थों वेदितव्यः, 'कि मिति परप्रश्ने, तत्रागुपदिष्टं प्रत्यक्ष (क्षं कि)मिति ?, एवं शिष्येण प्रश्ने कृते सति न्यायमार्गापदर्शनार्थमाचार्यः शिष्यपृष्टपदानुवादपुरस्सरीकारेण प्रतिवचनमभिधातुकाम आह-'पचक्ष'मित्यादि, एवमन्यत्रापि यथायोगं प्रश्ननिर्वचनसूत्राणां पातनिका भावनीया । प्रत्यक्षं द्विविधं प्रज्ञसं, तद्यथा-इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च, तत्र 'इदु परमैश्चर्ये' 'उदितो न मिति नम् इन्दनादिन्द्रः-आत्मा सर्वद्रव्योपलब्धिरूपपरमैश्चर्ययोगातू, तस्य लिई-चिह्रमविनाभावि इन्द्रियम् 'इन्द्रिय मितिनिवातनसूत्रादूपनिष्पत्तिः, तत् द्विधा-द्रव्येन्द्रियं भावेन्द्रियं च, तत्र
द्रव्येन्द्रियं द्विधा-निवृत्तिरुपकरणं च, निवृत्तिनाम प्रतिविशिष्टः संस्थानविशेषः, सापि द्विधा-बाहा अभ्यतान्तरा च, तत्र बाधा कणपटकादिरूपा, सापि विचित्रा-न प्रतिनियतरूपतयोपदेष्ट शक्यते. तथाहि-II
मनुष्यस्य श्रोत्रे भ्रूसमे नेत्रयोरुभयपार्श्वतः संस्थिते वाजिनोः मस्तके नेत्रयोरुपरिष्टाद्भाविनी तीक्ष्णे चाग्रभागे
दीप
अनुक्रम [५४]
१०
का१३
weredturary.com
प्रत्यक्षज्ञानस्य भेद-प्रभेदानां निरूपणं
~160~