________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
..................... मूलं [१]/गाथा ||४७...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
सससारस्यमत्यादी
प्रत
श्रीमलयगिरीया नन्दीवृचिः ॥ ६९॥
१५
सत्राक
[१]
पशमजनितः श्रुतज्ञानमित्यादि, ततः आत्मस्वभावभूता ज्ञानस्याभिनिबोधिकादयो भेदाः, ते च प्रवचनोपदर्शितपरिस्थूरनिमित्तभेदतः पञ्चसङ्ख्याः,ततस्तदपेक्षमावारकमपि पञ्चधोपवर्ण्यमानं न विरुध्यते, न चैवमात्मस्वभावभूतत्वे क्षीणाव-M नामात्मरणस्यापि तद्भावप्रसङ्गो, यत एते मतिज्ञानावरणादिक्षयोपशमरूपोपाधिसम्पादितसत्ताकाः, यथा सूर्यस्य धनपटलावृतस्य भूतत्वम् मन्दप्रकाशभेदाः कटकुड्याद्यावरणविवरभेदोपाधिसम्पादिताः, ततः कथं ते तथारूपक्षयोपशमाभावे भवितुमर्हन्ति !, नखलु सकलघनपटलकटकुड्याचावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाशभेदा भवन्ति, उक्तं च-“कविवरागयकिरणा मेहंतरियस्स जह दिणेसस्स । ते कडमेहावगमे न होति जह तह इमाइंपि ॥१॥" ततो यथा जन्मादयो भाषा जीवस्यात्मभूता अपि कम्मोपाधिसम्पादितसत्ताकत्वात् तदभावे न भवन्ति, तद्वदाभिनिबोधिकादयोऽपि भेदा ज्ञानस्यात्मभूता अपि मतिज्ञानावरणादिकर्मक्षयोपशमसापेक्षत्वात् तदभावे केवलिनो न भवन्ति, ततो नास-18
वज्ञत्वदोषभावः, उक्तं च-"जमिह छउमत्थधम्मा जम्माईया न होति सिद्धाणं । इय केवलीणमाभिणिबोहाभामि VIको दोसो ॥१॥” इति । पर आहू-प्रपन्ना बयमुक्तयुक्कितो ज्ञानस्य पश्चभेदत्वं, परममीपां भेदानामित्थमुपन्यासे किञ्चिदस्ति प्रयोजनमुत यथाकथञ्चिदेष प्रवृत्तः ?, अस्तीति चूमः, किं तदिति चेद्, उच्यते, इह मतिश्रुते ताव-1 ॥६९
दीप
अनुक्रम [५३]
१ करवि वरागताः किरणा मेधान्तरितस्य यथा विनेशस्य । ते कठमेधापगमेन भवन्ति यथा तथेमान्यपि ॥१॥२ यदि कापमाणो अन्मादिका न भवति सिवानाम् । इति केलिनामाभिनियोपिमामाने को दोषः॥१॥
~149~