________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................. मूलं [१]/गाथा ||४७...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सत्राक
देकत्र वक्तव्ये, परस्परमनयोः खामिकालकारणविषयपरोक्षत्वसाधात्, तथाहि-य एव मतिज्ञानस्य खामी स एवं
मित्यादिश्रुतज्ञानस्यापि 'जत्थं मइनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मइनाण'मित्यादिवश्यमाणवचनप्रामाण्यात् ततःक्रमस्थाखामिसाधर्म्य, तथा यावानेव मतिज्ञानस्य स्थितिकालस्तावानेव श्रुतज्ञानस्यापि, तत्र प्रवाहापेक्षया अतीताना- पिना. गतवर्तमानरूपः सर्व एव कालः, अप्रतिपतितकजीवापेक्षया तु पट्पष्टिसागरोपमाणि समधिकानि, उक्तं च"दो वारे विजयाइसु गयस्स तिनशुए अहव ताई। अइरेग नरभवियं नाणाजीवाण सबद्धा ॥१॥” इति काल- ५ साधम्र्य, यथेन्द्रियनिमित्तं मतिज्ञान तथा श्रुतज्ञानमपीति कारणसाधम्यम् तथा यथा मतिज्ञानमादेशतः सबै-181 द्रव्यादिविषयमेवं श्रुतज्ञानमपीति विषयसाधर्म्यम् , यथा च मतिज्ञानं परोक्षं तथा श्रुतज्ञानमपि परोक्षं, परोक्षता चानयोरग्रे खयमेव सूत्रकृता वक्ष्यते इति परोक्षत्वसाधर्म्यम् , तत इत्थं खाम्यादिसाधादेव मतिश्रुते नियमादेकत्र वक्तव्ये, ते चायध्यादिज्ञानेभ्यः प्रागेव, तद्भाव एवावध्यादिज्ञानसद्भावात् , उक्तं च-"जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई। तभावे सेसाणि य तेणाईए मइसुयाई ॥१॥" ननु भवतामेकत्र मतिश्रुते प्रागेव चावध्यादिभ्यः, परमेतयोरेव मतिश्रुतयोर्मध्ये पूर्व मतिः पश्चात् श्रुतमित्येतत्कथम् ?, उच्यते, मतिपूर्वकत्वात् श्रुतज्ञानस्य,
दीप
अनुक्रम [५३]
१ यत्र मनिशानं तत्र श्रुतज्ञानं वन्न श्रुतज्ञानं तत्र मतिज्ञानं । २ द्वौ बारी विजयादिपु गतस्य श्रीन अच्युतेऽथवा तानि । अति रिसं नरभविक नानाजीवानां साबा॥१॥ यत् साभि कालकारणविषयपरोक्षस्वैः तुल्ये। तनावे शेषाणि च तेनादी मतियुते ॥१॥
VI१३
~150~