________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............................. मूलं [१]/गाथा ||४७..|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
गिरीया
मानस्य मेदपञ्च
प्रत
नन्दीवृत्तिः
सत्राक
भावतः समस्तवस्तुपरिच्छेदान्नासर्वज्ञत्वमिति चेत्, ननु यदा केवलोपयोगसम्भवः तदा तस्य भवतु भगवतः सर्वज्ञत्वं, यदा वाभिनिवोधिकादिज्ञानोपयोगसम्भवः तदा देशतः परिच्छेदसम्भवादनाशस्येव तस्यापि बलादेवासर्वज्ञत्वमा-
पद्यते, न च वाच्यं-तस्य तदुपयोग एव न भविष्यति, आत्मखभावत्वेन तस्यापि क्रमेणोपयोगस्य निवारयितुमशशक्यत्वात् , केवलज्ञानानन्तरं केवलदर्शनोपयोगवत् , ततः केवलज्ञानोपयोगकाले सर्वज्ञत्वं शेषज्ञानोपयोगकाले चासर्व-12
ज्ञत्वमापद्यते, तब विरुद्धमतोऽनिष्टमिति, आह च-"नत्तेगसहावत्ते आभिणिबोहाइ किंकओ भेदो। नेयविसेसा-3 ओ चे न सव्वविसयं जो चरिमं ॥ १॥ अह पडिवत्तिविसेसा नेगेमि अणेगभेयभावाओ । आवरणविभेओवि हु सभावमेयं विणा न भवे ॥२॥ तम्मि य सह सबेसि खीणावरणस्स पावई भावो । तद्धम्मत्ताउ चिय जुत्ति-18 विरोहा स चाणिट्ठो ॥६॥ अरहावि असवन्नू आमिणिबोहाइभावओ नियमा। केवलभावाओ चे सवण्णू नणु विरुद्धमिणं ॥४॥" तस्मादिदमेव युक्तियुक्तं पश्यामो-यदुतावग्रहज्ञानादारभ्य यावदुत्कर्षप्राप्तं परमावधिज्ञानं तावत् सकलमप्येकं, तचासकलसंज्ञितम्, अशेषवस्तुविषयत्वाभावात् , अपरं च केवलिनः, तच्च सकलसं
सत्येकखभावते भाभिनियोधादिः स्तिो भेदः । शेयविशेषाचेत् न सर्व विषयं यतश्वरमम् ॥१॥ अथ प्रतिपत्तिविशेषात् न एकस्मिन् अनेकभेदनावात् । आवरणविभेदोऽपि च खभावभेदं विना न भवेत् ॥ १॥ तस्मिक्ष सति सर्वेषां क्षीणावरणस्य प्राप्नोति भावः । तद्धर्मलादेव युक्तिविरोधात् स चानिष्टः ॥३॥ अन्नपि असर्व आभिनियोधादिभावतो नियमात् । केवलभावात् चेत् सर्वतो मनु बिस्वमिदम् ॥४॥
दीप
अनुक्रम [५३]
SantauratonNE
~145