________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............ मूलं [१]/गाथा ||४७...|| ............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सत्राक
ज्ञितमिति द्वावेव भेदौ, उक्तं च-'तम्हा अवग्गहाओ आरम्भ इहेगमेव नाणन्ति । जुत्तं छउमत्थस्सासगलं इयरं च कवेलिणो ॥१॥' अत्र प्रतिविधीयते, तत्र यत्तावदुक्तं-सकलमपीदं ज्ञानं, ज्ञत्येकखभावत्वाविशेषे किंकृत एष आभिनिवोधादिको भेद इति ? तत्र ज्ञप्त्येकखभावता किं सामान्यतो भवताऽभ्युपगम्यते विशेषतो वा ?, तत्र न || तावदाद्यः पक्षः क्षितिमाधत्ते, सिद्धसाध्यतया तस्य वाधकत्वायोगात्, बोधखरूपसामान्यापेक्षया हि सकलमपि. जानमस्माभिरेकमभ्युपगम्यत एव, ततः का नो हानिरिति । अथ द्वितीयपक्षः, तदयुक्तम् , असिद्धत्वात् , न हि नाम | विशेषतो विज्ञानमेकमेवोपलभ्यते,प्रतिपाणि खसंवेदनप्रत्यक्षेणोत्कर्षापकर्षदर्शनात् , अथ यद्युत्कर्षापकर्षमात्रभेददर्शनात् |४|| ज्ञानभेदः तर्हि ताबुत्कर्षापकर्षों प्रतिप्राणि देशकालाद्यपेक्षया शतसहस्रशो भिद्येते, ततः कथं पञ्चरूपता?, नैष दोषः परिस्थूरनिमित्तभेदतः पञ्चधात्वस्थ प्रतिपादनात्, तथाहि-सकलघातिक्षयो निमित्तं केवलज्ञानस्य मनःपर्यायज्ञानस्य
त्वामर्षोषध्यादिलब्ध्युपेतस्य प्रमादलेशेनाप्यकलङ्कितख विशिष्टो विशिष्टाध्यवसायानुगतोऽप्रमादः ''संजयस्स सबप्पहै मायरहियस्स विविहरिद्धिमतो' इति वचनप्रामाण्याद्, अवधिज्ञानस्य पुनः तथाविधानिन्द्रियरूपिद्रव्यसाक्षादवगमनि-1 |बन्धनः क्षयोपशमविशेषः,मतिश्रुतज्ञानयोस्तु लक्षणभेदादिकं, तथाओवक्ष्यते, उक्तं च-"नत्तेगसहावर्त्त ओहेण विसेसओ
१ तस्मादवप्रहादारभ्य इहैकमेस ज्ञानमिति । युक्त उद्मस्वस्यासकलमितरच केवलिनः ॥ १ ॥ ३ तत् संयतस्य सर्वप्रमादरहितस्य विविधिमतः ॥ ३ शत्येकणभावलमोपेन विशेषतः पुनरसिद्धम् । एकान्ततरसभावनात, कथं हानिवृती ॥ ३॥ यद् अविचलितखभावे तसे एकान्ततस्वभावतम् । न च तत् तथोपलभ्यते | उस्कोपका विशेषात् ॥ २॥
दीप
अनुक्रम [५३]
REILLERana
~146~