________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [-]/गाथा ||४६|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
दुर्विदग्ध
पर्षत्.
गा.४७
प्रत सूत्रांक ||४६||
श्रीमलय-14
|गुणसमिद्धा ॥१॥" इह 'मिगसावगसीहकुक्कुडगभूयत्ति सावगशब्दोऽने सम्बध्यते, ततो मृगसिंहकुर्कुटशावभूता
इत्यर्थः 'असंठविय'त्ति असंस्थापिता, असंस्कृता इत्यर्थः, 'सुखसंज्ञाप्या'सुखेन प्रज्ञापनीया । तथानन्दीवृतिः
दुश्चिअड्डा जहा-न य कत्थइ निम्माओ न य पुच्छइ परिभवस्स दोसेणं । वत्थिव्व वायपुपणो फुइ। ॥६४॥
गामिल्लयविअड्डो॥१७॥ 8) 'दुर्यिदग्धा' मिथ्याऽहङ्कारविडम्बिता, किमुक्तं भवति?-या तत्तद्गुणज्ञपार्थोपगमनेन कतिपयपदान्युपजीन्य 8
पाण्डित्याभिमानिनी किञ्चिन्मात्रमर्थपदं सारं पल्लवमात्रं वा श्रुत्वा तत ऊर्ध्व निजपाण्डित्यख्यापनायामभिमानतो|ऽवज्ञया पश्यति अर्द्धकथ्यमानं चात्मनो बहुज्ञतासूचनाय या त्वरितं पठति सा पर्षत् दुर्विदग्धेत्युच्यते, उक्तं च"किश्चिम्मत्तग्गाही पल्लवगाहीय तुरियगाही य।दुवियडिया उ एसा भणिया तिविहा भवे परिसा ॥१॥" अमूषां च तिसृणां पर्षदां मध्ये आये द्वे पर्षदावनुयोगयोग्ये, तृतीया त्ययोग्या, यदाह चूर्णिणकृत्-एत्थै जाणिया अजाणिया य अरिहा, दुधिअहा अणरिहा" इति, तत आधे एव । अधिकृत्यानुयोगःप्रारम्भणीयो,न तु दुर्विदग्धां,मा भूदाचायेस्स निष्फलः परिश्रमः, तस्याश्च दुरन्तसंसारोपनिपातः, सा हि तथाखाभाब्यात् यत्किमप्यर्थपदं शृणोति
१ पर्षजयनिरूपणगाथा न व्याख्याताः । २ किश्चिन्मात्राहिणी पायमात्रप्राहिणी च सरितग्राहिणी च । दुर्विदग्धिका एषेत्र भणिता त्रिविधा भवेत्पर्षद ॥१॥ ३ अत्र शिका अक्षिका व अहो, दुर्विदग्धा अनहीं ।
55
दीप अनुक्रम [४९-५०]]
॥६४ ॥
For P
OW
~139~