________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [१]/गाथा ||४७|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
ज्ञानपश्वकोशः
प्रत सूत्रांक
तदप्यवज्ञया, श्रुत्वा च सारपदमन्यत्र सर्वजनातिशा यिनिजपाण्डित्या भिमानतो महतो महीयसोऽवमन्यते, तदव जया च दुरन्तसंसाराभिष्वङ्ग इति स्थितम् ॥ तदेवमभीष्टदेतास्तवादिसम्पादितसकलसौहित्सो भगवान् दूष्यगणिपादोपसेवी पूर्वान्तर्गतसूत्रार्थधारको देववाचको योग्यविनेयपरीक्षां कृत्वा सम्प्रत्यधिकृताध्ययनविषयस्य ज्ञानस्य प्ररूपणां विदधाति
नाणं पंचविहं पन्नत्तं,तंजहा-आभिणियोहिअनाणंसुअनाणं ओहिनाणं मणपजवनाणंकेवलनाणं। (सू०१) दि ज्ञातिर्ज्ञानं, भाये अनदप्रत्ययः अथया ज्ञायते-वस्तु परिच्छिद्यते अनेनेति ज्ञानं, करणे अनद, शेषास्तु व्युत्पत्तियो मन्दमतीनां सम्मोहहेतुत्वात् नोपदिश्यन्ते, 'पञ्चेति सङ्ख्यावाचकं विधानं विधा 'उपसर्गादात' इत्यङ्
प्रत्ययः, पञ्च विधाः-प्रकारा यस्य तत्पश्चविध-पञ्चप्रकारं 'प्रजप्त'प्ररूपितं तीर्थकरगणधरैरिति सामदिवसीयते, अन्यस्य वयंप्ररूपकत्वेन प्ररूपणाऽसम्भात् , उक्तं च-"अत्थं भासद अरहा सुत्तं गंथति गणहरा निउणं। सास णस्स हियट्ठाए तओ सुत्तं पवत्तइ ॥१॥" एतेन खमनीषिकाच्युदासमाह, अथवा प्रज्ञा-बुद्धिः तया आप्त-प्राप्त तीर्थकरगणधरैरिति गम्यते, प्रज्ञातं, किमुक्तं भवति ?-'सर्व वाक्यं सावधारणं भवतीति' न्यायात् अवश्यमिदं वाक्यमवधारणीयं, ततोऽयमर्थः-ज्ञानं तीर्घकरैरपि सकलकालावलम्बिसमस्तवस्तुस्तोमसाक्षात्कारिकेवलप्रज्ञया पञ्च
अर्थ भाषतेऽईन सूत्र ग्रन्थन्ति गणधरा निपुणम् । शासनस्य हितार्थाय ततः सूत्र प्रवर्तते ॥ १॥
25-2997
॥४७||
दीप अनुक्रम [५१-५२]]
MER
amana
| ज्ञानस्य पञ्चविध-भेदानाम् कथनं
~140