________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [-]/गाथा ||४६|| ....... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
.........
प्रत
सूत्रांक ||४६||
'सा' पर्षत 'समासतः' संक्षेपेण 'त्रिविधा' त्रिप्रकारा प्रज्ञप्ता, तीर्थकरगणधरैरिति गम्यते, पर्षदिति कथं लभ्यते| ६ इति चेत् ?, उच्यते, इह प्रागुक्तं-प्रारम्भणीयः प्रवचनानुयोग इति, अनुयोगश्च शिष्यमधिकृत्य प्रवर्त्तते, निरालम्ब-1
नस्य तस्याभावात् , ततः सामर्थ्यात् सेत्युक्ते पर्षदिति लभ्यते, 'तद्यथे'त्युदाहरणोपदर्शनार्थ, 'जाणिय'त्ति 'ज्ञा अब-18 बोधने' जानातीति ज्ञा, 'इगुपान्त्यग्रीकृगृजः' इति कप्रत्ययः, 'इति धातो लोप' इत्याकारलोपः, ततो 'अजाद्यत' इति स्त्रियामाप् , जैव शिका, खार्थिकः कः प्रत्ययः, 'खज्ञाजभस्वाधातुत्ययकादि'त्यापः स्थाने इकारादेशः, कप्रत्ययाच परतः स्त्रियामाप् , तत्सिद्धं ज़िकेति, ज्ञिका नाम परिज्ञानवती, किमुक्तं भवति ?-कुपथप्रवृत्तपाषण्डमतेनादिग्धान्तःकरणा गुणदोपविशेषपरिज्ञानकुशला सतामपि दोषाणामपरिग्राहिका केवलगुणग्रहणयत्नवतीति, उक्तं च-1 “गुणदोसविसेसण्णू अणभिग्गहिया य कुस्सुइमएसुं। एसा जाणगपरिसा गुणतत्तिला अगुणवजा ॥१॥" तत्र 'गुणतत्तिल्ले ति गुणेषु यत्नवती गुणग्रहणपरायणा इत्यर्थः, 'अगुणवजित्ति अगुणान्-दोषान् वर्जयति, सतोऽपि न गृहातीत्यगुणवर्जा । तथा 'अज्ञिका' अज्ञिका ज्ञिकाविलक्षणा, सम्यकपरिज्ञानरहिता, किमक्तं भवति ?-या ताम्रचूडकण्ठीरवकुरणपोतवत्प्रकृत्या मुग्धखभावा असंस्थापितजात्यरत्नमिवान्तर्विशिष्टगुणसमृद्धा सुखप्रज्ञापनीया पपेत् सा अज्ञिका, उक्तं च-"पगईमुद्ध अयाणिय मिगच्छावगसीहकुकुडगभूया । रयणमिव असंठविया सुहसंणप्पा
१ गुणदोषविशेषज्ञा अनभिगृहीता च कुभुतिमतैः। एषा शिकापर्षद् गुगतत्परा अनुमय जर्जा ॥ १ ॥२ प्रकृतिमुग्धा अशिका मृगसिंहकुर्कुटशावकभूता । रत्नमिवासकास्थिता सुखसंज्ञाप्या गुणसमृद्धा ॥१॥
दीप अनुक्रम [४९-५०]]
~138~