________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं -1/गाथा ||४४|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक ||४४||
श्रीमलय-6 निन्दति चात्मानमाभीरो यथा-हीन मया घृतघटस्ते सम्यक् समर्पितः, आभीर्यपि वदति-समपितस्त्वया सम्यक्,8
प्रतिपक्षगिरीया परं न स मया सम्यक् गृहीतः,ततः एवं तयोर्न कोपावेशदुःखं नापि घृतहानिर्नापि सकाल एवान्यसार्षिकैः सह खग्रा
| आमीरीनन्दीवृत्तिः ममभिसमर्पतामपान्तराले तस्करावस्कन्दः, ततस्तौ सुखभाजनं जाती, एवमिहापि कथञ्चिदनुपयोगादिनाऽन्यथा
दृष्टान्तरूपव्याख्याने कृते सति पश्चादनुस्मृतयथावस्थितव्याख्यानेन सरिणा शिष्यं पूर्वमुक्तं व्याख्यानं चिन्तयन्तं प्रत्येवं वक्त-18 ज्ञिकाशिव्यम्-यत्स ! मैवं व्याख्यः, मया तदानीमनुपयुक्तेन व्याख्यातं, तत एवं व्याख्याहि, तत एवमुक्के सति यो विनेयः के पर्षदो कुलीनो विनीतात्मा स एवं प्रतिवदति-यथा भगवन्तः! किमन्यथा परूपयन्ति ?, केवलमहं मतिदौर्बल्यादन्यथाऽव
गा.४५-६ ४ गतवानिति, स चैकान्तेन योग्यः १६ । एवंविधाश्च विनेयाः प्रहादितगुरुमनसः श्रुतापर्णवपारगामिनो जायन्ते,
|१५ चारित्रसम्पदश्च भागिनः, तदेवमेकैकं शिष्यमधिकृत्य योग्यायोग्यत्वविभागोपदर्शनं कृतम् , सम्प्रति सामान्यतः पर्षदो योग्यायोग्यरूपतया निरूपयतिसा समासओ तिविहा पन्नत्ता, तंजहा-जाणिआ अजाणिआ दुव्विअड्डा, जाणिआ जहा-खीरमिव जहा हंसा जे घुटूंति इह गुरुगुणसमिद्धा। दोसे अविवजति तं जाणसु जाणिअं परिसं ॥४५॥ अजाणिआ जहा-जा होइ पगइमहुरा मियछावयसीहकुकुडयभूआ । रयणमिव असंठविआ ॥६३ अजाणिआ सा भवे परिसा ॥ ४६॥
२५
दीप अनुक्रम
CSCSG
[४६]
SHREaamana
For P
OW
Julturary.com
| पर्षदः योग्यायोग्यता निरूपणं
~137