________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [-1/गाथा ||४४|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
मेरीदृष्टान्तः, १५
प्रत सूत्रांक ||४४||
श्रीमलय- दमारेभे, ततः पृष्टं केशवेन-किमिति पुरोयायिनः सर्वे पिहितनासिकाः समुत्रासमादधते?, ततः कोऽपि विदितवेद्यो। गिरीया विज्ञपयामास-देव ! पुरो महापूतिगन्धिः था मृतो वर्तते, तद्वन्धमसहनानः सर्वोऽपि त्रासमगमत् ,केशवो महोत्त- नन्दातमतया तद्गन्धादनुत्रस्यन् तेन पथा गन्तुं प्रवृत्तः, अवैक्षिष्ट च तं मृतं थानं, परिभाषयामास च सकलमपि तस्य रूपं,
ततो गुणप्रशंसामकर्तृमशक्नुवन् प्रशंसितुमारभते स्म-अहो जात्यमरकतमवभाजनविनिवेशितमुक्तामणिश्रेभिरिव शोभते अस्य वपुषि कालिमकलिते श्वेतदन्तपद्धतिरिति, तां च प्रशंसां श्रुत्वा सविस्मयं सुरसमजन्मा चिन्तयामास-अहो यथोक्तं मघवता तथैवेति । ततो दूरं गते केशये तद्रूपसुपसंहृत्य कियत्कालं स्थित्वा गृहमागते केशवे युद्धपरीक्षानिमित्तं मन्दुरागतमेकमश्वरत्नं सकललोकसमक्षमपहृतवान् , धावितश्च मार्गतः सर्वोऽप्युद्गीपणखाकुन्तादिरअरक्षकादिपदातिवर्गः, समुच्छलितश्च महान् कोलाहलो, ज्ञातश्चार्य व्यतिकरः केशवेन, प्रधाषिताश्च सकोपं दिशोदिशं सर्वेऽपि कुमाराः, मुश्चन्ति च यथाशक्ति प्रहारान् , परं सुरो दिव्यशक्त्या तान् सर्वानपि लीलया विजित्य मन्दं मन्दं गन्तुं प्रवृत्तः, ततः प्रासः केशवः, पृष्टश्च तेनावापहारी-भोः किं मदीयमश्वरलमपहरसि ?, तेनोक्त-शकोम्यपहतु, यदि पुनरस्ति ते काऽपि शक्तिस्तहि मां युद्धे विनिर्जित्य परिगृहाण, ततः केशवः तत्पौरुषरजितमनस्कः सहर्पमेवमवादीत्-भो महापुरुष! येन युद्धेन ब्रूषे तेन युक्षेऽहं, ततः सर्वाष्यपि युद्धानि केशवो नाममाहं वक्तुं प्रवृत्तः, प्रतिषेधति च सर्वाग्यपि सुरसमजन्मा, ततो भूयः केशवो वदति-कथय केन युद्धेन युक्से ऽहमिति ?, ततः
दीप अनुक्रम
२०
[४६]
~131~