________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [-1/गाथा ||४४|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक ||४४||
दीप अनुक्रम [४६]
दस प्राह-पुतयुद्धेन, ततः कर्णों पिधाय शल्पितहृदय इव हाशब्दव्याहारपुरस्सरं तं प्रत्येवमयादीत-गच्छ गच्छा-18
| शिष्यपरीश्वरत्नमपि गृहीत्या, नाहं नीचयुद्धेन युओ इति, तत एतत् श्रुत्वा हवशोज्जृम्भितपुलकमालोशपोभितं वपुरादधानः
धायां मे18 सविस्मयं सुरसमजन्मा सचेतसि चिन्तयामास-अहो महोत्तमता केशवानाम् , अत एव शतसहस्रसङ्गधनमदमरकिरीट- |रीदृष्टादाकोटीसहर्पमसूणीकृतपादपीठानां मघवतामप्येते प्रशंसाहाः, तत एवं चिन्तयित्वा सानन्दमवेक्षमाणो वक्तुं प्रवृत्तो
न्तः.१४ |भोः केशव! नाहमश्चापहारी, किन्तु त्वगुणपरीक्षानिमित्तमेवं कृतवान् , ततः सकलमपि शक्रप्रशंसादिकं पूर्ववृत्तान्तमचकथत् , ततः खगुणप्रशंसाश्रवणलजितोऽवनतमनाकन्धरः कुड्मलितकरसम्पुटो जनाईनः तमुदन्तपर्यन्ते मुत्कलयामास खस्थाने, सुरोऽपि च सकलविश्वासाधारणकेशवगुणदर्शनतो दृष्टमनास्तं प्रत्येवमवादीत्-महापुरुष ! देवदर्शनममोघं। मनुजजन्मनामिति प्रबादो जगति प्रसिद्धो मा विफलतामापदिति बद किञ्चिदभीष्टं येन करोमीति, ततः केशयोज-IN चीद्-वर्तते सम्प्रति द्वारवत्यामशिवं ततस्तत् प्रतिविधानमातिष्ठ येन भूयोऽपि न भवति, ततो गोशीर्षचन्दनमयीमशियोपशमिनी देवो भेरीमदात्, कल्पं चास्याः कथयामास-यथा षण्मासषण्मासपर्यन्ते निजाऽऽस्थानमण्डपे वाथैषा-18 भेरी, शब्दश्चास्याः सर्वतो द्वादशयोजनव्यापी जलभृतमेघध्वनिरिव गम्भीरो विजृम्भिप्यते, यश्च शब्दं श्रोष्यति तस्य प्राक्तनो व्याधिनियमतोऽपयास्यति, भावी च भूयः षण्मासादाक् न भविष्यति, ततः एवमुक्त्वा देवः खस्थानमगमत् । वासुदेवोऽपि तां भेरी सदैव भेरीताडननियुक्ताय समर्पितवान् , शिक्षां चास्मै ददौ यथा-पण्मासपण्मासपर्यन्ते
weredturary.com
~132~