________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [-1/गाथा ||४४|| ........... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक ||४४||
ये चिन्तयन्ति-अनुपकृतोपकारी भगवानाचार्योऽस्माकं, को नामान्यो महान्तमेवं व्याख्याप्रयासमस्मन्निमित्तं विद-IN धाति ?, ततः किमेतेषां वयं प्रत्युपकनुं शक्ताः, तथापि यत् कुर्मः सोऽस्माकं महान् लाभ इति परनिरपेक्ष विनयादिकमादधते, तेषां नावसीदत्याचार्यः अव्यवच्छिन्ना सूत्रार्थप्रवृत्तिः समुच्छलति च सर्वत्र साधुवादः गच्छान्तरे च तेषां सुलभं श्रुतज्ञानं परलोके च सुगत्यादिलाभ इति १४ ।। सम्प्रति भेरीदृष्टान्तभावना-इह शक्रादेशेन वैश्रवण
मेरीदृष्टायक्षनिर्मापितायां काञ्चनमयप्राकारादिपरिकरितायां पुरि द्वारवत्यां त्रिखण्डभरतार्द्धाधिपत्वमनुभवति केशवे कदाचि- तः.१५ दशिवमुपतस्थौ। इतश्च द्वात्रिंशद्विमानशतसहस्रसङ्कले सौधर्मकल्पे सुधर्माभिधसभोपविष्टः सर्वतो दिवौकापर्युपास्यमानः शक्राभिधानो मघवा पुरुषगुणविचारणाधिकारे केशवमिहावस्थितमवधिना समधिगम्य सामान्यतः तत्प्रशंसामकार्षीत्-अहो महानुभावा विष्णवो यद्दोपबहुलेऽपि वस्तुनि खभावतो गुणमेव गृह्णन्ति, न दोपलेशमपि, न च नीचयुद्धेन युध्यन्ते इति, इत्थं च मघवता केशवस्तुतिमभिधीयमानामसहमानः कोऽपि दिवौकाः परीक्षार्थ-13 मिहावतीर्य येन पथा भगवदरिष्ठनेमिनमस्करणाय केशवो यास्यति तस्मिन् पथि अपान्तराले क्वचित् प्रदेशे समु-18 त्रासितसकलजनमहादुरभिगन्धसङ्कलमतीव दीप्यमानमहाकालिमकलितं विवृतमुखमुत्पादितश्वेतदन्तपहिं गतप्रा-13 णमिव शुनो रूपं विधाय प्रातरवतस्थे, केशवोऽपि चोज्जयन्तगिरिसमवसृतभगवदरिष्ठनेमिनमस्कृतये तेन पथा गन्तुं प्रववृते, पुरोयायी च पदात्यादिवर्गः समस्तोऽपि तद्गन्धसमुत्रासितो वस्त्राञ्चलपिहितनासिकस्त्वरितमितस्ततो गन्तु- १३
दीप अनुक्रम [४६]
MEANImatana
~130