________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [-]/गाथा ||३६|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
श्रीमलय
गिरीया
नन्दीवृत्तिः
प्रत सूत्रांक
||३६||
प्राप्तान , इदं च विशेषणमैदंयुगीनसूरीणां सामाचारीप्रदर्शनपरमवसेयम्, तथाहि-अपवादपदमपुष्टमयलम्ब्य नैवेद- सविरावयुगीनसाधूनामपि युज्यते कालोचितानुपूर्वीमपहाय गणधरपदाध्यारोपणम् , मा प्रापत् महापुरुषगौतमादीनामाशा-लिका. गा. तनाप्रसङ्गः, तेषां चाशातना खल्पीयस्यपि प्रकृष्टदुस्तरसंसारोपनिपातकारणम् , यदुक्तम्-"बूढो गणहरसद्दो गो
PI ३५-३९ यममाईहिं धीरपुरिसेहिं । जो तं ठवह अपचे जाणतो सो महापावो ॥१॥" तत एतत् परिभाव्य संसारभीरुणा कथञ्चिद् विनयादिना समावर्जितेनापि खशिष्ये गुणवति कालोचितवयःपर्यायानुपूर्वीसम्पन्ने गणधरपदाध्यारोपः कर्तव्यो, न यत्र कुत्रचिदिति स्थितम् , तथा 'ओघश्रुतसमाचारकान्' ओपथुतमुत्सर्गश्रुतमुच्यते तत्समाचरन्ति येते ओघश्रुतसमाचारकाः तान् नागार्जुनवाचकान् वन्दे ॥ ३६॥ वरकणगतवियचंपगविमउलवरकमलगब्भसरिवन्ने। भविअजणहिययदइए दयागुणविसारए धीरे ॥३७ अड्ढभरहप्पहाणे बहुविहसज्झायसुमुणियपहाणे । अणुओगियवरवसभे नाइलकुलवंसनंदिकरे ॥३८॥ जगभूयहिअपगब्भे वंदेऽहं भूयदिन्नमायरिए । भवभयवुच्छेयकरे सीसे नागज्जुणरिसीणं ॥ ३९ ॥
वर-प्रधानं सार्द्धपोडशवर्णिणकारूपं तापितं यत्कनक-यत्वणे यच वरचम्पर्क-सुवर्णचम्पकपुष्पं तथा यच वि१ न्यूयो गणधरणग्यो गीतमादिमिधारपुरुषैः । यस्तं स्थापयत्यपाने आनानः स महापापः ॥ १॥२ अपात्रे विनीतेन अनुकूलितेन.
दीप अनुक्रम [३८]
For P
OW
~115~