________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [-1/गाथा ||३९|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
.........
प्रत
सूत्रांक
||३९||
-%
18 मुकुलं-विकसितं वर-प्रधानं कमलम्-अम्भोजं तस्य यो गर्भः तत्सदशवर्णान्-तत्समदेहकान्तीन् , तथा 'भव्यजनदादयदयितान्' भव्यजनहृदयवल्लभान् , तथा 'दयागुणविशारदान्' सकलजगज्जन्तुदयाविधिविधापनयोरतीय कुशलान् ।
तथा धिया राजन्ते-शोभन्ते इति धीरास्तान् । तथा 'अर्द्धभरतप्रधानान्' तत्कालापेक्षया सकलार्द्धभरतमध्ये युगप्रधानान् तथा 'सुविज्ञातबहुविधखाध्यायप्रधानान्' बहुविध आचारादिभेदात् खाध्यायः ततः सुविज्ञातो बहुविधः खा-2 ध्यायो यैस्ते तथोक्ताः तेषां मध्ये प्रधानान-उत्तमान् , तथा अनुयोजिताः-प्रवर्त्तिता यथोचिते वैयावृत्त्यादौ वरवृषभाःसुसाधवो यैस्ते तथोक्तास्तान् , तथा नागेन्द्रकुलवंशस्य नन्दिकरान् , प्रमोदकरानित्यर्थः। तथा 'जगद्भूतहितप्रगल्भान्' अनेकधासकलसत्त्वहितोपदेशदानसमर्थान् भवभयव्यवच्छेदकरान्' सदुपदेशादिना संसारभयव्यवच्छेदकरणशीलान् , 'नागार्जुनऋषीणां' नागार्जुनमहर्षिसूरीणां शिष्यान् , भूतदिननामकान् आचार्यानहं वन्दे । सूत्रे च भूतदिन्नशब्दात् मकारोऽलाक्षणिकः ॥
सुमुणियनिच्ानिच्चं सुमुणियसुत्तत्थधारयं वंदे । सम्भावुब्भावणयातत्थं लोहिचणामाणं ॥४०॥
सुष्टु-यथावस्थिततया मुणितं-ज्ञातं, 'जो जाणमुणा'विति प्राकृतलक्षणाजानातेर्मुण आदेशः, नित्यानित्यं. सामास्त्विति गम्यते, येन स सुज्ञातनित्यानित्यः तं, यथा च वस्तुनो नित्यानित्यता तथा धर्मसंग्रहणिटीकायां सविस्तरमभिहितमिति नेह भूयोऽभिधीयते, मा भूद्रन्थगौरवमितिकृत्या, एतेन न्यायवेदिता तस्यावेदिता, तथा
दीप अनुक्रम [४१]
4-59--564-9
१.
१३
~116~