________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [-1/गाथा ||३४|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
.........
प्रत
सूत्रांक
||३४||
'ततः' स्कन्दिलाचार्यानन्तरं तच्छिष्यान् हिमवतो-हिमवन्नामकान् 'हिमवन्महाविक्रमान्' हिमवत इव महान् विक्रमो-विहारक्रमेण प्रभूतक्षेत्रव्याप्तिरूपो येषां ते तथा तान् , 'धिइपरक्कममणते' इति अनन्तधृतिपराक्रमान्, प्राकृतितशैल्याऽनन्तशब्दस्खान्यथोपन्यासः सूत्रे,अनन्तः-अपरिमितो धृतिप्रधानः पराक्रमः कर्मशत्रून् प्रति येषां ते तथाविधा
स्तान् , तथा-'सज्झायमणंतधरे'त्ति अत्रापि प्राकृतशैल्याऽनन्तशब्दस्य परनिपातो मकारस्त्वलाक्षणिकः, तत एवं ४ तात्विको मिर्देशः 'अनन्तस्वाध्यायधरान्' तत्रानन्तगमपर्यायात्मकत्वादनन्तं सूत्रं तस्य स्वाध्यायं धरन्तीति धराः अनतखाध्यायस्य धरा अनन्तखाध्यायधरास्तान् ॥ भूयोऽपि हिमवदाचार्याणां स्तुतिमाह
कालियसुय अणुओगस्स धारए धारए य पुवाणं । हिमवतखमासमणे वंदे णागज्जुणायरिए॥३५॥ कालिकश्रुतानुयोगस्य धारकान् 'धारकांश्च पूर्वाणाम् उत्पादादीनां धारकान् हिमवतः क्षमाश्रमणान् वन्दे । ततः तच्छिष्यान् वन्दे नागार्जुनाचार्यान् , कथम्भूतानित्याह
मिउमद्दवसंपन्ने अणुपुवी वायगत्तणं पत्ते । ओहसुयसमायारे नागज्जुणवायए वंदे ॥ ३६॥
'मृदुमार्दबसम्पन्नान्' मृदु-कोमलं मनोज्ञं सकलभव्यजनमनःसन्तोषहेतुत्वात् यत् माहवं तेन सम्पन्नान् , मावं प्रचोपलक्षणं तेन शान्तिमार्दवार्जवसन्तोषसम्पन्नानिति द्रष्टव्यम् , तथा 'आनुपूया' वयःपर्यायपरिपाट्या वाचकत्वं
१ सदृशपाठाः
दीप अनुक्रम [३६]
~114~