________________
आगम
(४४)
प्रत
सूत्रांक
||३१||
दीप
अनुक्रम [33]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [-]/गाथा ||३१|| -
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
जयंजणधा उसमप्पहाण मुद्दियकुवलयनिहाणं । वड्डउ वायगवंसो रेवइनक्खत्तनामाणं ॥ ३१ ॥ आर्यनागहस्तिनामपि शिष्याणां रेवती नक्षत्रनाम्नां वाचकानां वाचकवंशो वर्द्धतां कथम्भूतानामित्याह- 'जात्याअनधातुसमप्रभाणां' जात्यश्चासावञ्जनधातुश्च तेन समा-सदृशा प्रभा देह कान्तिर्येषां ते तथा तेषां मा भूदत्यन्तकालिनि सम्प्रत्यय इति विशेषणान्तरमाह - 'मुद्रिकाकुवलयनिभानां' परिपाकागतरसद्राक्षया नीलोत्पलेन च समप्रभाणां, अपरे पुनराहुः कुवलयमिति मणिविशेषः तत्राप्यविरोधः ॥ -
• अयलपुरा णिक्खते कालियसुयआणुओगिए धीरे । वंभदीवगसीहे वायगपयमुत्तमं पत्ते ॥ ३२ ॥ रेवती नक्षत्रनामक वाचकानां शिष्यान् श्रसद्वीपिकसिंहान्' त्रह्मद्वीपिकशाखोपलक्षितान् सिंहनामकानाचार्यान् 'अचलपुरात् निष्क्रान्तान्' अचलपुरे गृहीतदीक्षान् 'कालिकश्रुतानुयोगिकान्' कालिकश्रुतानुयोगे - व्याख्याने नियुक्ताः कालिकयुतानुयोगिकास्तान् अथवा कालिकश्रुतानुयोग एषां विद्यते इति कालिकश्रुतानुयोगिनः ततः खार्थिककप्रत्ययविधानात् कालिकश्रुतानुयोगिकाः तान् धिया राजन्ते इति धीराः तान्, तथा तत्कालापेक्षया उत्तमं प्रधानं वाचकपदं प्राप्तान् ॥
जेसि इमो अणुओगो पयरइ अज्जावि अड्डभरहम्मि । बहुनयरनिग्गयजसे ते वंदे खंदिलायरिए ॥ ३३ ॥ येषामयं श्रवणप्रत्यक्षत उपलभ्यमानोऽनुयोगोऽद्यापि अर्द्ध भरतवैताढ्यादर्वाक् 'प्रचरति' व्याप्रियते तान् स्कन्दि
Winternationa
For Palata Use Only
~ 112~
१०
१३
inary or