________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [-1/गाथा ||२९|| ...... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
.........
प्रत सूत्रांक
R१७
||२९||
दीप
श्रीमलय-18|श्रुतज्ञाने 'दर्शने' सम्यक्त्वे, चशब्दाचारित्रे च, तथा तपसि-यथायोगमनशनादिरूपे विनये-ज्ञानविनयादिरूपे गिरीया पद नित्यकालं' सर्वकालम् 'उद्युक्तम्' अप्रमादिनं ॥
लिका. गा. नन्दीवृत्तिः है। वहउ वायगवंसो जसवंसो अजनागहत्थीणं । वागरणकरणभंगियकम्मपयडीपहाणाणं ॥३०॥
२८-३० पूर्वगतं सूत्रमन्यच्च विनेयान् वाचयन्तीति वाचकाः तेषां वंशः-क्रमभाविपुरुषपर्वप्रवाहः स 'बर्द्धता' वृद्धिसुपयातु, मा कदाचिदपि तस्य वृद्धिमुपगच्छतो विच्छेदो भूयादितियावत् , बर्द्धतामित्यत्राशंसायां पञ्चमी, कथम्भूतो वाच-12 |कवंश इत्याह-'यशोवंधों' मूर्ती यशसो वंश इव-पर्वप्रवाह इव यशोवंशः, अनेनापयशःप्रधानपुरुषवंशव्यवच्छेदमाह, तथाहि-अपयशःप्रधानानामपारसंसारसरित्पतिश्रोतःपतितानां परममुनिजनोपधृतलिङ्गविडम्बकानामलं सन्तानपरिवृोति, केषां सम्बन्धी वाचकवंशः परिवर्द्धतामित्याह-आर्यनागहस्तिनामार्यनन्दिल क्षपणशिष्याणां, कथम्भूतानामित्याह-व्याकरणकरणभङ्गीकर्मप्रकृतिप्रधानानां तत्र व्याकरण-संस्कृतशब्दव्याकरणं प्राकृतशब्दव्याकरणं च प्रश्न-18
२२ व्याकरणं वा करणं-पिण्डविशुद्धादि, उक्तं च-"पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ॥१॥" भङ्गी-भङ्गबहुलं श्रुतं कर्मप्रकृतिः-प्रतीता, एतेषु प्ररूप-2॥५॥ णामधिकृत्य प्रधानानाम् ॥१ पिण्डनिशुद्धि समिविभीनना प्रतिमाच इन्द्रियनिरोधः । प्रतिलेखना गुप्तयः अभिप्रहाचैव करगं तु ॥१॥
अनुक्रम [३१]
~111~