________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [-]/गाथा ||२७|| .... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक ||२७||
तत्वात् पूर्वापरदक्षिणास्त्रयः समुद्रास्त्रिसमुद्रम् , उत्तरतस्तु हिमवान् वैताब्यो वा, त्रिसमुद्रे ख्याता कीर्तिर्यस्यासी त्रिसमुद्रख्यातकीर्तिस्तं, तथा 'द्वीपसमुद्रेषु' द्वीपेषु समुद्रेषु च गृहीतं पेयालं-प्रमाणं येन स गृहीतपेयालस्तम्,४ अतिशयेन द्वीपसागरप्रज्ञसिविज्ञायकमिति भावः, तथा अक्षुभितसमुद्रवद्गम्भीरम् ॥
भणगं करगं झरगं पभावगं णाणदंसणगुणाणं । वदामि अजमंगुं सुयसागरपारगं धीरं ॥२८॥
आर्यसमुद्रस्यापि शिष्यमार्यमगुंबन्दे,किंभूतमित्याह-'भणकं कालिकादिसूत्रार्थमनवरतं भणति-प्रतिपादयतीति |भणः भण एव भणकः 'कश्चेति प्राकृतलक्षणसूत्रात् खार्थे का प्रत्ययः तं, तथा 'कारकं' कालिकादिसूत्रोक्तमेवो-14
पधिप्रत्युपेक्षणादिरूपं क्रियाकलापं करोति कारयतीति वा कारकस्तं, तथा धर्मध्यानं ध्यायतीति ध्याता तं ध्या| तारं, इह यद्यपि सामान्यतः कारकमिति वचनाद् ध्यातारमिति विशेषणं गतार्थ तथापि तस्य विशेषतोऽभिधानं 8
ध्यानस्य प्रधानपरलोकाङ्गताख्यापनार्थ, तथा यत एव भणकं कारकं ध्यातारं वा अत एव प्रभावकं ज्ञानदर्शनगुणा| नाम् 'एकग्रहणे तज्जातीयग्रहणमिति' न्यायाचरणगुणानामपि परिग्रहः, तथा धिया राजते इति धीरस्तं, तथा | श्रुतसागरपारग ।।नाणमि दंसणंमि अ तबविणए णिच्चकालमुज्जतं । अजं नंदिलखमणं सिरसा वंदे पसन्नमणं ॥२९॥ | आर्यमझोरपि शिष्यमार्यनन्दिलक्षपणं प्रसन्नमनसम्-अरक्तद्विष्टान्तःकरणं शिरसा वन्दे, कथम्भूतमित्याह-'ज्ञाने:१३
दीप अनुक्रम [२७]
ECORRESSISGARH
RECismational
For P
OW
अत्र द्वे प्रक्षेपे गाथे वर्तते. ते गाथे मत्संपादित “आगमसुत्ताणि' मूलं एवं सटीक द्वयो: अपि पुस्तके मुद्रिते ।
~110~