________________
आगम
(४४)
प्रत
सूत्रांक
||२२||
दीप
अनुक्रम [२२]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [-]/गाथा ||२२|| -
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४४ ] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः
॥ ४८ ॥
भावाश्च सर्वभावाः तेषां देशनं - प्ररूपकं सर्वभावदेशनं, ततः खार्थिकः कप्रत्ययः, सर्वभावदेशनकम्, अत * एव 'कुसमयमदना शनकं कुत्सितः समयाः परतीर्थिकप्रवचनानि तेषां मदः - अवलेपस्तस्य नाशनं तवः स्वार्थिककप्रत्यये कुसमयमदनाशनकं, कुसमयमद्नाशनं च कुसमयानां यथोक्तसर्वभावदेशकत्वायोगात् इत्थंभूतं जिनेन्द्रवरवीरशासनकं जयति ॥ सम्प्रति वैरिदमविच्छेदेन स्थविरैः क्रमेणैदंयुगीनजन्तूनामुपकारार्थमानीतं तेषामावलिकामभिधित्सुराह
सुहम्मं अग्गिवेसाणं, जंबूनामं च कासवं । पभवं कच्चायणं वंदे, वच्छं सिजंभवं तहा ॥ २३ ॥ इह स्थविरावलिका सुधर्म्मखामिनः प्रवृत्ता, शेषगणधराणां सन्तानप्रवृत्तेरभावात् उक्तं च- "तित्थं च सुहस्माओ निरवच्चा गणहरा सेसा" ततस्तमेवादी कृत्वा तामभिधत्ते - 'सुध' सुधर्म्मखामिनं पञ्चमगणवरं 'अग्गिबेसाण' मिति अग्निवेशस्यापत्यं वृद्धं आग्निवेश्यो 'गर्गादेर्यनि' ति यञ् प्रत्ययः तस्याप्यपत्यमाग्निवेश्यायनः तं आशिवेश्यायनं, वन्दे इति क्रियाभिसम्बन्धः, तथा तस्य शिष्यं जम्बूनामानं चः समुच्चये, कश्यपस्यापत्यं काश्यपः 'विदादेर्बुद्ध' इत्यञ्प्रत्ययः, तं काश्यपगोत्रं वन्दे, तस्यापि जम्बूखामिनः शिष्यं प्रभवनामानं कात्यायनं कतस्यापत्यं
१ तीर्थ च धर्मणो निरपला गणधराः शेषाः ।
Education Internationa
अथ सुधर्मास्वामी आदि स्थविरावलि-वर्णनं
For Parts Only
~ 107~
१५
सुधर्मादिस्थविरावलिकथनं.
गा. २३
॥ ४८ ॥
२९
Sundary or