________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [-1/गाथा ||२०|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
||२०||
दीप
पढमित्य इंदभूई बीए पुण होइ अग्गिभूइत्ति । तइए य वाउभूई तओ वियत्ते सुहम्मे य ॥२० गणधरामंडिअ मोरियपुत्ते अकंपिए चेव अयलभाया य । मेअज्जे य पहासे गणहरा इंति वीरस्स ॥ २१॥ वलिः शा
सनस्तुतिगाथाद्वयमेतदपि निगदसिद्धं ॥ एते च गणभृतः सर्वेऽपि तथाकल्पत्वाद्भगवदुपदिष्टं उप्पन्ने इवे'त्यादि मातृकापद-12 त्रयमधिगम्य सूत्रतः सकलमपि प्रवचनं दृब्धवन्तः, तच प्रवचनं सकलसत्त्वानामुपकारकं, विशेषत इदानीन्तनजना- २०२२ नामतः तदेव सम्प्रत्यभिष्टुवन्नाहनिवडपहसासणयं जयइ सया सव्वभावदेसणयं । कुसमयमयनासणयं जिणिंदवरवीरसासणयं ॥२२॥1॥ | नितेः-मोक्षस्य पन्थाः-सम्यग्दर्शनज्ञानचारित्राणि, तथा चाह भगवानुमाखातिवाचकः-'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति, निर्वृतिपथः 'ऋक्पूःपथ्यपोऽदिति समासान्तोऽत् प्रत्ययः, यद्यपि निवृतिपथशब्देन ज्ञानादित्रयमभिधीयते तथाऽपीह सम्यग्दर्शनचारित्रयोरेव परिग्रहो, ज्ञानस्योत्तरत्र विशेषेणाभिधानात् , नितिपथस्य शासनं शिष्यतेऽनेनेति शासन-प्रतिपादकं निवृतिपथशासनं, ततः कश्चेति प्राकृतलक्षणात् खार्थे कात्ययः, निवृतिपथशासनकम् , एवमन्यत्रापि यथायोगं कप्रत्ययभावना कार्या, 'सदा' सर्वकालं 'जयति' सर्वाण्यपि प्रवचनानि प्रभावातिशयेनातिक्रम्यातिशायि वर्त्तते, कथंभूतं सदित्याह-'सर्वभावदेशनक' सर्वे च ते||१२
*********
अनुक्रम [२०]
A
udioamera
वीर भगवत: एकादश गणधराणां नामोच्चारणं एवं शासनस्य स्तुति:
~106~