________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [-]/गाथा ||१७|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
गिरीया
श्रीमलय-
नन्दीवृत्तिः
प्रत सूत्रांक
॥४७॥
||१७||
दीप अनुक्रम [१]
विविधगुणाः, विशेषणान्यथानुपपत्त्या साधवो गृहन्ते, त एव विशिष्टकुलोत्पन्नत्वात् परमानन्दरूपसुखहेतुधर्मफलदानाच कल्पवृक्षा इव विविधगुणकल्पवृक्षकाः, प्राकृतत्वात् खार्थे कप्रत्ययः, तेषां च यः फलभरो यानि च कुसुमानि तैराकुलानि बनानि यस्य स तथा तस्य, इह फलभरस्थानीयो मूलोत्तरगुणरूपो धर्मः, कुसुमानि नानाप्रकारा | ऋद्धयः, वनानि तु गच्छाः ॥ तथा-ज्ञानमेव परमनिर्देतिहेतुत्वाद्वरं रत्नं ज्ञानवररत्नं तदेव दीप्यमाना कान्ता विमला वैडूर्यमयी चूडा यस्य स तथा, तत्र मन्दरपक्षे वैडूर्यमयी चूडा कान्ता विमला च सुप्रतीता, संघमन्दरपक्षे त कान्ता भव्यजनमनोहारित्वाद्विमला यथावस्थितजीवादिपदार्थखरूपोपलम्भात्मकत्वात. तस्य इत्थंभूतस्य ।। सहमहामन्दरगिरर्यन्माहात्म्यं तद्विनयप्रणतो वन्दे ॥ तदेवं संघस्थानेकधा सवोऽभिहितः, सम्प्रत्याबलिकाः प्रतिपाद-४२० नीयाः, ताश्च तिस्रः, तद्यथा-तीर्थकरावलिका गणधरावलिका स्थविरावलिका च, तत्र प्रथमतः तीर्थकरावलिकामाहउसभं अजियं संभवमभिनंदण सुमइ सुप्पभ सुपासं । ससि पुप्फदंत सीयल सिजंसं वासुपुजं च॥१॥
वलिकविमलमणंतय धम्म सन्ति कुथु अरंच मल्लिं च। मुनिसुव्वय नमि नेमि पासं तह वद्धमाणं च ॥ १९॥ गाथाद्वयं निगदसिद्धं ॥ गणधरावलिका तु या यस्य तीर्थकृतः सा तस्य प्रथमानुयोगतो द्रष्टव्या, भगवद्वर्द्ध- ॥४७॥ मानखामिन आह
२५
NEERISA
| अथ चतुर्विंशति: तिर्थकराणां नामोच्चारणं.
~105