________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [-]/गाथा ||१७|| ............ पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
संघस्थ
प्रत सूत्रांक
मन्दरेणी पम्यं.
||१७||
RSSRCRACK
सुन्दराणि खपरनिर्वृतिहेतुतया कन्दराणि तपखिनामावासभूतत्वात , तथा च लोकेऽपि प्रतीतम् 'अहिंसाव्यवस्थितः । तपखी'ति जीवदयासुन्दरकन्दराणि, तेषु ये उत्-प्रावल्येन कर्मशत्रुजयं प्रति दर्पिता उद्दर्पिता मुनिवरा एवं शाक्यादिमृगपराजयात् मृगेन्द्राः तैराकीर्णो-यातस्तस्य, तथा मन्दरगिरेगुहासु निष्यन्दवन्ति चन्द्रकान्तादीनि रत्नानि भवन्ति कनकादिधातवो दीप्ताश्चौषधयः, समन्दरगिरिपक्षे तु अन्वयव्यतिरेकलक्षणा ये हेतवस्तेषां शतानि हेतुशतानि तान्येव धातवः, कुयुक्तिब्युदासेन तेषां खरूपेण भाखरत्वात् , तथा प्रगलन्ति-निष्यन्दमा|नानि क्षायोपशमिकभावस्थन्दित्वात् श्रुतरनानि दीसाः-जाज्वल्यमाना ओषधयः-आमीषध्यादयो गुहासुव्याख्यानशालारूपासु यस्य स तथा तस्य ।। संवरः-प्राणातिपातादिरूपपञ्चाश्रयप्रत्याख्यानं तदेव कर्ममलप्रक्षा|लनात् सांसारिकतृडपनोदकारित्वात् परिणामसुन्दरत्वाच वरजलमिव संवरवरजलं तस्य प्रगलितः-सातत्येन व्यूढः उज्झरः-प्रवाहः स एव प्रविराजमानो हारो यस्य स तथा, श्रावकजना एव स्तुतिस्तोत्रखाध्यायविधानमुखरतया प्रचुरा रवन्तो मयूराः तैर्नृत्यन्तीव कुहराणि-जिनमण्डपादिरूपाणि यस्य स तथा तस्य ॥ विनयेन ,नता विनयनता ये प्रवरमुनिवराः त एव स्फुरन्सो विद्युतो विनयनतप्रवरमुनिवरस्फुरद्विद्युतः ताभिज्वलन्ति-भासमानानि |शिखराणि यस्य स तथा तस्य, इह शिखरस्थानीयाः प्रावचनिका विशिष्टा आचार्यादयो द्रष्टव्याः, विनयनतानां । च प्रवरमुनिवराणां विद्युता रूपणं विनयादिरूपेण तपसा तेषां भासुरत्वात् , तथा विविधा गुणा येषां ते
दीप अनुक्रम [१]
K/१३
Chhuwan
~ 104~